________________
[स. २. ७७४-७८५] वासुपूज्यचरितम् ..
इत्यादिगुणदोषैकविचाराचलचेतना । मातर्नाहं विवाहाय वाच्या किंचित्कदाचन ॥ ७७४ ॥ एवं निरुत्तरीकृत्य मातरं कातराशया । अह्रायोत्थाय वैलक्ष्यविलोपाय ननाम सा ॥ ७७५ ॥ ततो निरादरीभूते भूपे तन्महकर्मसु । कलावलिविलासैकसुखमग्नेव सा स्थिता ।। ७७६ ॥ मुदा स्वमे ऽन्यदापश्यभिशान्ते शान्तधीरियम् । आत्मानं कल्पवृक्षस्य वामतः कामतः स्थितम् ॥ ७७७ ॥ यथेप्सितप्रदो भावी वल्लभस्ते यथेप्सितः । इत्याचचक्षिरे तस्यै स्वमव्याख्यां विचक्षणाः ॥ ७७८ ।। साचलनृविमानेन प्रातः प्रीतिमती ततः । नन्तुमुद्यानसमानं पद्मानन्दनमुद्यता ।। ७७९ ॥ केनचित्पथि विक्रीयमाणं माणिक्यपारे । कंचिद्वचनचातुर्यधीरं कीरं ददर्श सा ॥ ७८० ॥ तदिष्टवित्तदानेन तं क्रीत्वाकृष्य पञ्जरात् । कलयन्ती करे कीरं कामायतनमाप सा ॥ ७८१ ॥ नतो मरकतश्मश्रुभृकुन्तलकनीनिकः ।। बालप्रवालनिष्पन्नपदपाणिरदच्छयः ।। ७८२ ॥ पद्मरागदलश्रेणिपिनद्धनखपद्धतिः। कांचित्कांचित्क्रियामङ्गैर्जीवद्भिरिव कल्पयन् ॥ ७८३ ।। हसन्निवाल्पभिन्नोष्ठदृश्यमौक्तिकदन्तरुक् । दृशा प्रसादस्मितया पश्यन्निव पुरःसरान् ।। ७८४ ॥ जातरूपमयं बिभ्रज्जातरूपमयं वपुः। .. दृष्टश्च कामः कीरेण गतश्वोत्पत्य तत्पुरः ॥ ७८५ ॥
. चतुर्भिः कलापकम् ।।