SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८७ षष्ठः सर्गः। कुक्कुटेश्वरसंज्ञं तत्संबन्धात् पुरमप्यभूत् ॥१६७॥ सुख दुःखे भवे मोक्षे शत्रौ मित्रे च तत्समः । ज्ञान-दर्शन-चारित्रैः क्षान्त्यादिभिरनुत्तरः ।। १६८ ॥ विहरनेकदा नाथो नगरासनवर्तिनम् । तापसाश्रममागाच ययौ चाऽस्तमहर्पतिः ॥ १६९ ॥ (युग्मम् ) मोहदस्योः पदमिव द्रष्टुं भूमि विलोकयन् । प्रभुश्वरति तेनार्कदीपाऽस्ते न पुरोऽचलत् ॥ १७० ॥ तत्रोपकुपं न्यग्रोधमूले प्रतिमया विभुः। तस्थिवानिशि निष्कम्पः कायेन मनसेव सः॥१७१॥ इतश्च मेघमाली प्राग्भवव्यतिकरं निजम् । विवेदाऽवधिना पार्श्व पूर्ववैरं च सोऽस्मरत् ।। १७२ ॥ ततः क्रुधा ज्वलन्नुच्चैर्दवेनेव महीधरः । श्रीवामेयमुपद्रोतुमुपागादसुराधमः ॥ १७३ ॥ स विचक्रे पुरो व्याघ्रान् दंष्ट्राक्रकचभीषणान् । सुतीक्ष्णनखकुद्दालानग्निदीप्रदृशो बहून् ।। १७४ ॥ पाताल इव ते क्षेप्तुं पुच्छराछोटयन् महीम् । चक्रुः पुत्कारशब्दं चाऽऽह्वातुं मृत्युमिवोच्चकैः ।। १७५॥ तथाऽपि प्रभुमक्षोभ्यं विदित्वा कापि ते ययुः। स्फुरद्ध्यानप्रदीपेन स्वामिना भीषिता इव ।। १७६ ॥ गर्जन्तोऽथ गजास्तेन विकृता विकृतात्मना । दूरादेत्य प्रभौ पेतुस्ते शैला इव जङ्गमाः ॥ १७७ ॥ भीष्मस्तैरपि नाऽक्षोभि प्रभुस्तत् तेऽप्यदृश्यताम् । वृथा स्थूलत्वमस्माकमिति हीता इवाऽगमन् ॥ १७८ ॥ तेनाऽथ विकृता नाथोपसर्गाय क्रमादिमे । भल्लूकाश्चित्रका दृष्टिविषसाश्च वृश्चिकाः ॥ १७९ ॥ १ लजिताः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy