________________
પરિશિષ્ટ: સમર્થક ઉલલેખે ११ સૂત્રાંક
સૂત્ર १४ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थः । २-२१ ।
वाय्वन्तानामेकम् । २ - २३ । कृमिपिपीलिकाभ्रमरम्नुप्यादीनामेकैकवृद्धानि । २-२४ । सञ्झिनः समनस्काः । २-२५। नारकदेवानामुपपातः । ३-३५ । अजीवकाया धर्माधर्माकाशपुद्गलाः । ५-१ । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । ५-२३ । शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमच्छायाऽऽतपोद्द्योतवन्तश्च । ५-२४ । गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ।५-१७ । असङ्ख्येयाः प्रदेशा धर्माधर्मयोः । ५-७। जीवस्य च ।५-८। आकाशस्य अनन्ताः । ५-९ सङ्ख्येयासहख्येयाश्च पुद्गलानाम् । ५-१० । प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् । ५-१६ । कायवाङ्मनःकर्म योगः । ६-१ । स आस्रवः । ६-२। सकषायाकषाययोः साम्परायिकेर्यापथयोः । ६-५।
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः। ८-१ । ४७ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधाः । ८-४ । ५०-५३ दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषो