________________
Teaching Point : आत्मनेपदम्-लट्
लाकामी विकाजोल
प्रथमः
नाकावन्दना
पाठः
पृथिवी मानुष्यम् वन्द मलयजः शस्यम् श्यामल
ज्योत्सना यामिनी द्रुमः सुखद वरद
,
-(अथर्ववेदः) -(अज्ञातम्)
माता भूमिः पुत्रोऽहं पृथिव्याः दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् वन्दे मातरम्! सुजला सुफलां मलयज-शीतलाम, शस्य-श्यामलां मातरम्! वन्दे मातरम्! शुभ्र-ज्योत्सना-पुलकित-यामिनीम्, फुल्ल-कुसुमित-द्रुमदल-शोभिनीम्, सुहासिनीम्, सुमधुर-भाषिणीम्, सुखदां वरदां मातरम्! वन्दे मातरम्!
-श्री बंकिमचन्द्र-चट्टोपाध्यायः।