________________
Teaching Point: (i) अः+ घोष
एकादशः
सुपद्यानि
पाठः
मृ (प्रिय) अभिषेकः मृगेन्द्रता विद् भारती वित्तम् श्रुतवान् आश्रि(श्रय) निरामय भद्रम् कम्(कामय) अपुनर्भवः आर्तिः शुभ(शोभ) बकः
स्वाभिमान-प्रशंसा एकः एव खगो मानी, चिरं जीवतु चातकः । म्रियते वा पिपासायां, याचते वा पुरंदरम् ।।
पराक्रम-प्रशंसा नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जित-राज्यस्य स्वयमेव मृगेन्द्रता ।।
विद्या प्रशंसा अपूर्वः कोऽपि कोषोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ।।