________________
Teaching Point: आत्मनेपद-लङ् contd.
दशमः
स्वतन्त्रता-संग्रामः (ख)
पाठः
घट
काण्डम्
सूत्रधारः प्रबुद्ध लग क्रान्तिकारिन् महाभागः साचिव्यम् निर्माणम् बलिः
1919-तमे वर्षे 'जलियां-वाला-बाग' काण्डम् अघटत । तत्र सहस्राणि जनाः आंग्लीयसैनिकैः मत्यं प्रापिताः । एतेन काण्डेन सर्व भारतमकम्पत ।
1920-तमे वर्षे मोहनदास-कर्मचन्द-गान्धी स्वतन्त्रता-संग्रामस्य सूत्रधारोऽभवत् । तस्य असहयोगान्दोलनेन सर्वमेव भारतं प्रबुद्धमभवत् । श्री-गान्धिना सह पंडित जवाहरलाल-नेहरू:, सरदार-वल्लभभाई-पटेलः, डा. राजेन्द्रप्रसादः अन्ये च नेतारः सर्वाणि सुखानि त्यक्त्वा देश-कार्ये लग्नाः ।
चन्द्रशेखर आजादः, भगतसिंहः, रामप्रसाद-बिस्मिलः, लाला हरदयालः, खुदीराम-बोसः,
35