________________
Teaching Point: (i) शशिन् - declension
विंशतितमः
चन्द्रयात्रा
पाठः
अन्तरिक्षम् उपक्रमः शशिन् गमय यत्नवत् यत्नः यानम् नेतृ अव+तु प्रति+आ+गम्
मृत्तिका पाषाणः खण्डम् कुशलिन् यशस्विन् गवेषणा ग्रहः जि (जय)
एतत् युगम् अन्तरिक्षयुगमस्ति। अस्य युगस्य उपक्रमः 1957-तमे वर्षे अकतूबर-मासस्य चतुर्थे दिवसे अभवत् । रूस देशीयाः वैज्ञानिका:शशिनं प्रति प्रथमं मानव-सहितं स्पूतनिकम् 1961-तमे वर्षे अगमयन् । अन्तरिक्षस्य प्रथमः यात्री आसीत्यूरी गगारिन महोदयः । 1968तमे वर्षे त्रयः यात्रिणः शशिनः समीपे गन्तुं समर्थाः अभवन् ।
अमेरिका-देशस्य वैज्ञानिकाः अपि यत्नवन्तः आसन् । तेषां यत्नैः 1969-तमे वर्षे
अपोलो- 11 नाम यानम् अन्तरिक्ष प्राविशत्। तत्रत्रयःयात्रिणः आसन् 1 यानस्य नेता आसीत्नील-आर्मस्ट्रांग महोदयः। जुलाईमासस्य एकविंशतितमे दिने एतत् यानं शशिनि अवातरत् ।
का
75