________________
Teaching Point:
(i) यण्-सन्धिः
पाठः
अष्टादशः
- रमेशस्य-जन्मदिवसः
जारीTERY प्रतीक्षा उपहारः बहुमूल्य आयुष्मत् करः कार्यक्रमः सत्यम् दत्तध्यान पश्चात्
करतल-ध्वनिः आनन्दः दिवस उदरस्थ मिष्टान्नम् प्रसन्नमुख
रमेश:- स्वागतम् ! स्वागतम् ! प्रियाणि मित्राणि, आगच्छत । युष्माकमेव
प्रतीक्षायाम् अहमत्र स्थितः। देवेन्द्रः- एषः मम उपहारः । स्वीकुरु ।। (रमेशः उपहारं स्वीकरोति । अन्यान्यपि मित्राणि उपहारान् यच्छन्ति । तान्यपि
मामला रमेशः स्वीकरोति) रमेशः- बहुमूल्याः एते उपहाराः । प्राणेभ्यः अपि मम प्रियतराः ! उपविश ! उपविश!
वाम (रमेशस्य जनकः प्रविशति) जनकः- रमेश ! दिष्ट्या वर्धसे । आयुष्मान् भव ! विद्यावान् भव !
(रमेशस्य मित्राण्यपि उत्तिष्ठन्ति जनकं च कराभ्यां नमन्ति)
67