________________
Teaching Point: ; (i) भगवत्-declension
या एणि
उपाय
parma
पञ्चदशः
गीतायाः उपदेशः
पाठः
युद्धभूमिः सम्+वद् (संवद्) भगवत् विद्यावत् चापः युद्धवेला धनुष्मत् साम्प्रतम्
निश्चयवत् आत्मा जीर्ण नवीन भाग्यवत् निष्काम-भावना अर्थः
(कुरुक्षेत्रस्य युद्धभूमिः । कृष्णः अर्जुनः च संवदतः) अर्जुनः- भगवन् ! अहम् एतान् बन्धून नाशयितम् नेच्छामि। तत्र विद्यावन्तः 1901 आचार्याः अपि तिष्ठन्ति । अहम् तान् कथं मारयेयम् ?
(इति कथयित्वा अर्जुनः चापं बाणं च क्षिपति) कृष्ण:- एषा युद्धवेला अस्ति । एषा दुर्बलता धनुष्मति त्वयि न साम्प्रतम् । उत्तिष्ठ ।
युद्धाय निश्चयवान् भव ! अर्जुनः- सः भीष्मः सः च द्रोणः । तौ पूजनीयौ आचार्यों । ते कौरवाः अपि अस्माकं
बन्धवः । राज्यस्य कृते वयं तान् कथं नाशयेम ?. कृष्ण:- भो अर्जुन, आत्मा अमरः अस्ति । आत्मा कदापि न नश्यति । यथा नरः
जीर्णानि वस्त्राणि त्यजति, नवीनानि च धारयति, तथैव आत्मा अपि जीर्णानि शरीराणि त्यजति, नवीनानि च धारयति । अर्जुन, उत्तिष्ठ !
55