________________
Teaching Point : (i) वृद्धि सन्धिः
त्रयोदशः
पाठः
(king
(
आचार्यः चाणक्यः
वास्तव्य कृष्णवर्ण स्थूलौष्ठ दीर्घशिख शुष्ककेश कदाकार प्रतिशोध: कुत्रचित्
आकृति दृढनिश्चय
(mojiCI) प्राण
(Jioledasa miyowan PFIFF S
सः
भारतीये इतिहासे आचार्यस्य चाणक्यस्य नाम प्रसिद्धम् अस्ति । मौर्य - चन्द्रगुप्तस्य गुरुः आसीत् ।
सः तक्षशिलायाः वास्तव्यः आसीत् । तत्रैव तक्षशिला विश्वविद्यालये तस्य शिक्षा अभवत् । कृष्णवर्णः, स्थूलौष्ठः, दीर्घशिखः, शुष्ककेशः सः ब्राह्मणः अतीव कदाकारः आसीत् ।
48
एकदा मगध-देशस्य नृपः नन्दः तमनिन्दत् । एतया निन्दया सः क्रुद्धः अभवत् प्रतिशोधाय च निश्चयमकरोत् । सः सर्वत्र भूमौ अभ्रमत् । कुत्रचित् सः एकं बालकमपश्यत् यः आकृत्या वीरः दृढनिश्चयः चासीत् । तस्य नाम चन्द्रगुप्तः आसीत् । चाणक्यः तं ध्यानेनापश्यत् । तं कुशलम् अवगत्य सः तं तक्षशिलाम्