________________
= सीटी
= एक जैसा
"शब्दिका
(whistle) नियमः = नियम
(rule) समान
(same) धातुः
खेलय् (1) स्पृश् (2) वाच Ems रूपम् द्वि (पृष्ठ 98) moderbal)
बर मा विशेषणानि
605005 HRonalboay. पं०
नप० विविधः विविधा
विविधम्ही रतः रता
रतम्
। परः
परम् स्वा
स्वम् समानः समाना
समानम्
परा
स्वः
अभ्यासः
मौखिकम् 1. शुद्ध उच्चारण के साथ यह पाठ पढ़िये (Read this lesson with correct
pronunciation). 2. अर्थ बताइये (Give meanings)
विविध, शब्दिका, मुहुर्मुहुः, तथाहि, वितस्ता । लिखितम् 3. 'द्वि' शब्द के यथापृष्ट रूप लिखिये (Give forms of द्वि as asked)
स्त्री
तृतीया विभक्तिः चतुर्थी पञ्चमी " षष्ठी " सप्तमी "
19