________________
सुनीलः - किम् वृद्धाः अपि व्यायामम् कुर्युः ?
oel
Kare
Malladding
प्राचार्य: - आम्, ते अपि यथाशक्ति व्यायामम् कुर्युः । किञ्च, जनाः ईश्वरम् अपि अर्चेयुः । तेन हृदयम् शुद्धम् भवति । शुद्धम् हृदयम् अपि स्वास्थ्याय आवश्यकम् ।
अपरम् च
जनाः स्वास्थ्य वर्धकानि खाद्यानि एव खादेयुः । मुहुर्मुहुः न खादेयुः ।
भोः छात्राः, यूयम् अपि समये एव पठेत, समये एव च क्रीडेत । समये एव शयनम् कुर्यात । समये एव च उत्तिष्ठेत । समये एव कार्याणि कृत्वा जनः स्वास्थ्यम् विन्दति ।
शब्दार्थाः
वी
रक्षा
सुखम् समर्थ
अर्ज
उत्+नी (नय्)
उपायः तथाहि
॥ ॥ ॥
|||||| 14
रक्षा
सुख योग्य
कमाना
उन्नत करना
उपाय
जैसे
44.
(protection) (comfort)
(capable)
(to earn)
(to uplift)
(device)
(for example) Fisti