________________
॥
॥
॥
॥
॥
॥
॥
॥
॥
जैसे-नरः + अस्ति = नरोऽस्ति, अन्यः + अपि = अन्योऽपि छात्रः + अलसः =
छात्रोSलसः । Pाधिक संख्या किनारकीरज
तीस तक संख्या गत कक्षा में पढ़ चुके हैं। इकतीस से पचास तक यहाँ देखिए (You learned numbers upto thirty in the previous book. Now we introduce to you 31 to 50 and 60, 70, 80, 90, 100) एकत्रिंशत् = इकतीस
(thirty-one) द्वात्रिंशत् = बत्तीस
(thirty-two) त्रयस्त्रिशत् = तैंतीस
(thirty-three) चतुस्त्रिशत् = चौंतीस
(thirty-four) पञ्चत्रिशत् = पैंतीस
(thirty-five) षट्त्रिंशत् = छत्तीस
(thirty-six) सप्तत्रिंशत् = सैंतीस
(thirty-seven) अष्टात्रिंशत् = अड़तीस
(thirty-eight) नवत्रिंशत् = उन्तालीस
(thirty-nine) चत्वारिंशत् = चालीस
(forty) एकचत्वारिंशत् = इकतालीस
1 (forty-one) द्वाचत्वारिंशत् = बयालीस
(forty-two) त्रयश्चत्वारिंशत् = तैंतालीस :
(forty-three) चतुश्चत्वारिंशत् = चवालीस
(forty-four) पञ्चचत्वारिंशत् = पैंतालीस
(forty-five) षट्चत्वारिंशत् = छयालीस कारण
(forty-six) सप्तचत्वारिंशत् = सैंतालीस
(forty-seven) अष्टाचत्वारिंशत् = अड़तालीसा (forty-eight) नवचत्वारिंशत् उञ्चास
(forty-nine) पञ्चाशत्
(fifty) षष्टिः
3 साठापमानित (sixty) सप्ततिः = सत्तर +रा
(seventy) अशीतिः
(eighty) नवतिः = नब्बे
(ninety) : शतम् = सौ
(hundred)
॥
॥
॥
॥
॥
॥
॥
TITITITIE BEI
॥
॥
॥
= पचास काल
= अस्सी शुभम
॥
104