________________
षड्विंशतितमः
श्रद्धायाः प्रभावः
पाठः
वा
धनुर्विद्या सवी + कृ श्रद्धा शिथिल शनैः शनैः धनुर्धरः mife भर बाणः भवान् दर्शय गुरु दक्षिणा छुर्
MANA
WY
एकः बालकः आसीत्। तस्य अभिधानम् एकलव्यः आसीत्। सः धनुर्विद्याम् अधिगन्तुम् वाञ्छति स्म। सः द्रोणाचार्यस्य समीपे गत्वा अवदत्- “गुरुदेव, अहम् अपि तव शिष्यः भवितुम् वाञ्छामि। कृपया स्वीकुरु।" आचार्यः प्रत्यवदत्- “अहम् कौरवान् पाण्डवान् च पाठयामि। अन्यः समयः न अस्ति।" एकलव्यः निराशः भूत्वा गृहम् आगच्छत् परम् तम् आचार्यम् प्रति तस्य श्रद्धा शिथिला न अभवत्।
सः तस्य आचार्यस्य एकाम् मूर्तिम् अरचयत्। सः प्रतिदिनम् प्रातः ताम् मूर्तिम नमति स्म मूर्तिम् च नत्वा धनुर्विद्यायाः अभ्यासम् करोति स्म। शनैः शनैः सः प्रसिद्धः धनुर्धरः अभवत।
80