________________
एकविंशतितमः
पाठ:
देशस्य रक्षा
यत् आक्रमणम् सीमान्त- प्रदेशः कार्यम् उद्योगपतिः प्रयत्नः कृषिः वर्धय् उतपादनम् प्रेरणा प्रशिक्षणम् देशभक्तः
छात्राः ng to saICHE
आचार्यः
छात्राः
आचार्यः
छात्राः
—
gna
Ang
भोः गुरु देव, भवान् अकथयत् यत् वयम् भारतम् अरिभ्यः रक्षिष्यामः। अस्माकम् अरिः कः अस्ति ?
यः देशः असमाकम् देशे आक्रमणम् करिष्यति, सः एव देशः अस्माकम् अरिः भविष्यति।
परम् देशम् तु सैनिकाः रक्षन्ति, वयम् कथम् रक्षाम ?
सैनिकाः तु सीमान्त-प्रदेशेषु युद्धम् कुर्वन्ति । परम् नगरेषु ग्रामेषु च उषित्वा वयम् एव रक्षायाः कार्यम् कुर्मः ।
कथम् एतत्।
62