________________
किम् अहम वीरः असानि? किम् आवाम् वीरौ असाव? किम् अहम् । शक्तिम् विन्दानि? किम् आवाम् शक्तिम् विन्दाव?
वार्तालापः
बालकौ - अम्बिके, किम् अधुना
आवाम् क्रीडाव? अम्बा - पठित्वा किञ्चित् नवनीतम्
खादतम्, तदा क्रीडतम्। बालकौ - किम् क्रीडित्वा आवाम्
पठाव? अम्बा - गच्छतम्, मा चिरम्
क्रीडतम्।
सैनिकौ - किम् आवाम् द्वौ एव तान्, दुष्टान नाशयाव? जनाः - तान् मा नाशयतम् तान् दण्डयतम् एव। सैनिकौ - किम् आवाम् स्वानि शस्त्राणि आनयाव, अथवा हस्ताभ्याम् एव . तान् दण्डयाव?
कीमा
शब्दार्थाः
शक्तिः
बल
(strength) असाव
(हम दो) हों
(may we two) be नाटकम्
नाटक
(drama) नवनीतम्
मक्खन
(butter) नया रूप (New noun)- शक्ति - मति के समान ( like मति) नया अव्यय (New avyaya)- क्रीडित्वा = क्रीड् + क्त्वा