________________
नवमः पाठः
लङ्-लकारः
पनि
(उत्तमपुरुषः द्विवचनम्
अग्निः गिरिः मुनिः क्रुधू (क्रुध्य) अरिः आस्व रविः अतिथि:
सहोदरः राष्ट्रपतिः समापीलीयन
Earlies) प्रसिहोदरः राष्ट्रपतिः समीर
आवाम् अपश्याव। आवाम् मूर्तिम् अपश्याव। मामाका
आवाम् अतिष्ठाव। आवाम् गिरौ अतिष्ठाव।
Savsbalog)
आवाम् अनमाव। आवाम् मुनीन् अनमाव।
आवाम् अक्रुध्याव। आवाम् अरये अक्रुध्याव
आवाम् तत्र आस्व। आवाम् प्रातः तत्र आस्व।
अहम् अग्नये अनमम्। आवाम् अग्नये अनमाव।
24