________________
सप्तमः पाठः
लङ्-लकारः
र (मध्यमपुरुषः बहुवचनम्)
भूमिः आस्त विपत्तिः सम्पत्तिः कीर्तिः कर्तव्यम् कथम् सम्मतिः
यदि उक्तिः मतिः धृ (धारय्) जीवनम् सफल
यूयम् अभ्रमत। यूयम् उद्यानेषु अभ्रमत। Katarinonstonioristiane यूयम् अयच्छत। यूयम् बालेभ्यः पुस्तकानि अयच्छत।
यूयम् अखनत। यूयम् भूमिम् अखनत।
यूयम् तत्र आस्त। यूयम् तत्र विपत्तौ आस्त।
त्वम् अखादः। त्वम् अलिखः। त्वम् तत्र आसीः।
युवाम् अखादतम्। युवाम् अलिखतम्। युवाम् तत्र आस्तम्।
यूयम् अखादत। यूयम् अलिखत। यूयम् तत्र आस्त।
यूयम् सम्पत्तिम् अनाशयत। अतः यूयम् कीर्तिम् न अविन्दत। यूयम् स्वम् कर्त्तव्यम् कथम् न अवागच्छत ? मम सम्मतिः अस्ति यत् यूयम् स्वाम सम्पत्तिम् रक्षथ। यदि मम उक्तिम् मतौ धारयिष्यथ तदा जीवने सफलाः भविष्यथ।
18।