________________
षष्ठः
लङ्-लकारः
पाठः
(मध्यमपुरुषः द्विवचनम्
नमा रच् (रचय) मूर्तिः वाञ्छ् वृद्धिः आस्तम् तूष्णीम् बधिर मूक
किम् अपि
युवाम् अधावतम्। युवाम् क्षेत्रे अधावतम्।
युवाम् अवदतम्। युवाम किम् अवदतम् ?
युवाम् अरचयतम्। युवाम् मूर्तिम् अरचयतम्।
युवाम् अवाञ्छतम्। युवाम् वृद्धिम् अवाञ्छतम्।
युवाम् कुत्र आस्तम् ? युवाम् बालिके कुत्र आस्तम् ?
त्वम् गीतम् आगायः। यवाम गीतम अगायतम।
15