________________
चतुर्थः पाठः
लङ्-लकारः
(प्रथमपुरुषः बहुवचनम्)
पशEpps सूच् (सूचय) दूतः गीतम् सिव् (सीव्य) सौचिकः आसन् वृषभः
नृत् (नृत्य) महवीरः महाभारत-युद्धम् कौरवः नाशय गाय
सिंहाः अगर्जन्। ते सिंहाः अगर्जन्। ते सिंहाः वनेषु अगर्जन्।
दूताः असूचयन्। ते दूताः असूचयन्। ते दूताः नृपम् असूचयन्।
गायकाः अगायन्। ते गायकाः अगायन्। ते गायकाः गीतानि अगायन्।
सौचिकाः असीव्यन्। ते सौचिकाः असीव्यन्। ते सौचिकाः वस्त्राणि असीव्यन्
वृषभाः तत्र आसन्। वृषभाः क्षेत्रेषु आसन्।