________________
आचार्यःअपश्यत् अवदत्च, “हे छात्र, त्वम् किम् लिखसि?" छात्रः अवदत्-"गुरुदेव, अहम् निबन्धम् अलिखम्। अधुना कथाम लिखामि।" आचार्यः अकथयत्-“हे छात्र, त्वम् मेधाविकः भविष्यसि।" छात्रः प्रसन्नः अभवत्।
शब्दार्थाः
ह (हर्)
चुराना
(to steal) भार्या
पत्नी
(wife) आसीत्
(वह) था/थी (he/she was) आचार्यः
गुरु
(teacher) निबन्धः
लेख
(essay) कथा
कहानी
(story) कथ् (कथय्)
कहना
(to say) मेधाविक
बुद्धिमान
(intelligent) नए धातु (New Verb-roots)- ह (2), कथ् (2) नए रूप (New Nouns)- भार्या, कथा-लता के समान (like लता) Freit fastaut ait-il frivit # (New Adjective- in three genders)मेधाविकः मेधाविका मेधाविकम्
अभ्यासः
मौखिकम्
1. इस पाठ का शुद्ध उच्चारण कीजिए (Read this lesson aloud. Use correct
pronunciation). 2. अर्थ बताइए (Give the meanings)
आसीत्, भार्या, वृक्षात्, रामस्य, अधुना, मेधाविकः