________________
श्रावय्
वर्धय
दर्शय्
16.
17.
18.
19.
20.
21.
22.
23.
24.
25.
26.
27.
28.
29.
30.
31.
32.
33.
34.
35.
36.
37.
38.
39.
40.
41.
42.
43.
44.
45. कृ
चालय्
विन्द्
प्रच्छ्
कृष्
वप्
यज्
विश्
मिल्
शुष्
कथ्
स्मृ
ह
धारय्
गवेष्
सूच्
सिव्
नृत्
रच्
चिन्त्
चुर्
क्रुध्
गण्
त्रस्
दण्ड्
कर्णय्
क्षल्
श्रावयित्वा
वर्धयित्वा
दर्शयित्वा
चालयित्वा
विदित्वा
पृष्ट्वा
कृष्ट्वा
उप्त्वा
इष्ट्वा
विष्ट्वा
मिलित्वा
शुष्ट्वा
कथयित्वा
स्मृत्वा
हृत्वा
धारयित्वा
गवेषयित्वा
सूचयित्वा
सेवित्वा
नर्तित्वा
रचयित्वा
चिन्तयित्वा
चोरयित्वा
क्रुद्ध्वा
गणयित्वा
त्रसित्वा
दण्डयित्वा
कर्णयित्वा
क्षालयित्वा
कृत्वा
07
80
शरद 1895
चौद
श्रावयितुम्
वर्धयितुम्
दर्शयितुम् चालयितुम्
वेदितुम्
प्रष्टुम्
क्रष्टुम्
वप्तुम्
यष्टुम्
वेष्टुम्
मेलितुम्
शोष्टुम्
कथयितुम्
स्मर्तुम्
हर्तुम्
धारयितुम्
गवेषयितुम्
सूचयितुम्
सेवितुम्
नर्तितुम्
रचयितुम्
चिन्तयितुम्
चोरयितुम्
क्रोद्धुम्
गणयितुम्
त्रसितुम्
दण्डयितुम्ं
कर्णयितुम्
क्षालयितुम्
कर्तुम्
THE