________________
मित्रा
moved Tisdal
Tinosrinatteliasi |
| व्याकरणम्
(Grammar अकारान्त-पुंल्लिग-शब्दः
बाल
एकवचनम्
द्विवचनम् बालौ
प्रथमा विभक्तिः द्वितीया तृतीया
बहुवचनम् बालाः बालान् बालैः बालेभ्यः
बालः बालम् बालेन बालाय बालात् बालस्य
बालाभ्याम्
चतुर्थी पंचमी
षष्ठी
बालयोः
बालानाम
सप्तमी
,
बाले
बालेषु हे बालाः
सम्बोधनम्
हे बाल
हे बालौ
नरः
नरौ
प्रथमा विभक्तिः द्वितीया तृतीया चतुर्थी पंचमी
नरम् नरेण
नराः नरान् नरैः नरेभ्यः
नराभ्याम्
नराय
नरात् नरस्य
षष्ठी
नरयोः
नरे
सप्तमी सम्बोधनम्
नराणाम् नरेषु हे नराः
हे नर
हे नरौ