________________
अध्यायः 19
| सम्प्रदान-कारकम् (चतुर्थी विभक्तिः )
(Tuortiw.istawaharaw देशः नी (नय) आ+नी (आनय्) ज्ञानम् कर्णः औषधम् पादत्राणम् fooshit (ouctriiwelu धनिकः आपणः
areatabasebipes सूर्यः प्रकाशाय भवति। पुस्तकम् ज्ञानाय भवति। सैनिकः देशाय भवति। वैद्यः रुग्णाभ्याम् औषधम् यच्छति। बालिका पादाभ्याम् पादत्राणे नयति। शिक्षकः छात्राभ्याम् पुस्तकम् आनयति। धनिकः सेवकेभ्यः वस्त्राणि यच्छति। छात्रः पुस्तकेभ्यः आपणम् गच्छति। जनः फलेभ्यः उद्यानम् गच्छति।
शिक्षकः छात्राय ज्ञानम् यच्छति। मालाकारः छात्राभ्याम् पुष्पाणि यच्छति। सेवकः छात्रेभ्यः भोजनम् यच्छति। एतत् दुग्धम् बालाय अस्ति। एषः घासः अश्वाभ्याम् अस्ति। एषा वाटिका छात्रेभ्यः अस्ति।
TIMATTIMILIA
एषः बालः अस्ति । एषा बाला अस्ति । सेवकः बालम् नयति । सः बालम् अश्वेन नयति। अश्वः बालाय अस्ति।
850