________________
(बालिकाः वदन्ति)
पिबथः ।
माया त्वम् उमा असि। त्वम् मेधा असि । युवाम् जलम् त्वम् माया असि । त्वम् रमा असि । युवाम् अपि जलम् त्वम् माया असि। त्वम् मेधा असि । युवाम् अपि जलम् पिबथः ।
मेधा
उमा
रमा
माया जलम् पिबति । त्वम् अपि जलम् पिबसि । युवाम् अपि जलम् पिबथः ।
शब्दार्थाः
श्याम
काकः
शुकः
हरित
हंसः
श्वेत
युवाम्
स्थ:
मूर्ख
प्राज्ञ
जलम्
पा (पिब्)
= काला
कौआ
तोता
=
= हरा
= हस
= सफ़ेद
II
H
=
=
=
तुम दो
हो (तुम दो)
मूर्ख
बुद्धिमान
पानी
पीना
अभ्यासः
पिबथः ।
(black)
(crow)
(parrot) कणि
(green)
(swan)
(white)
28
(you two)
(are you two)
(foolish)
(intelligent)
(water)
(to drink)
(a)
का
मट
का
THE FIRE
लक
(क)
मौखिकम्
HIPE
1. पढ़िए और अर्थ बताइए (Read and tell the meanings)— युवाम् न पश्यथः। युवाम् न गच्छथः । युवाम् जलम् पिबथः । प्रमोदः अपि जलम् पिबति ।
-
2. संस्कृत- पर्याय बताइए (Give Sanskrit equivalents)—
कौआ (crow), कोयल (Cuckoo), तुम दो (you two), पक्षी (bird), लड़का, (boy), लड़की (girl).
1995 TEIR FIFE