SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ૧૪૦ તત્ત્વાર્થીપગમસૂત્ર ભાગ-૪ | અધ્યાય-૯ | સૂત્ર-૧૯ सूत्रार्थ : અણસણ, અવમૌદર્ય=ઊણોદરી, વૃત્તિનું પરિસંખ્યાન વૃત્તિસંક્ષેપ, રસપરિત્યાગ, વિવિક્ત शय्यासनतासीनता, यsश जावतप छे. IIE/AeII नाध्य: अनशनं १ अवमौदर्यं २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षड्विधं बाह्यं तपः, “सम्यग्योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतः प्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः । अवमौदर्यम्, अवममित्यूननाम, अवममुदरमस्य (इति) अवमोदरः, अवमोदरस्य भावः अवमौदर्यम् । उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्यं भवति । तद्यथा - अल्पाहारावमौदर्यम्, उपार्धावमौदर्य, प्रमाणप्राप्तात् किञ्चिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग द्वात्रिंशद्भ्यः कवलेभ्यः । वृत्तिपरिसङ्ख्यानमनेकविधम् । तद्यथा - उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् । रसपरित्यागोऽनेकविधः । तद्यथा - मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च । विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डकवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थं संलीनता । कायक्लेशोऽनेकविधः । तद्यथा - स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि सम्यक् प्रयुक्तानि बाह्यं तपः, अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मनिर्जरा भवन्ति ।।९/१९ ।। लाप्यार्थ : अनशनं ..... भवन्ति । सास, समर्थ, वृतिपरसंध्यान, सपरित्याग, वितिशय्यासनता, आयशो प्रमाण ७ रनो बाहत५७. “सभ्य योगनि गुप्ति छ.” (अध्याय-९, सूत्र-४) એ પ્રકારના ચોથા સૂત્રથી વગેરેમાં=સૂત્ર-૫ આદિ સર્વ સૂત્રમાં, સમ્યમ્ એ અનુવર્તન પામે છે. સંયમ રક્ષણ માટે અને કર્મનિર્જરા માટે ઉપવાસ, છઠ્ઠ, અમાદિ સમ્યમ્ અણસણ તપ છે. અવમૌદર્ય, અવમ એ ઊન અર્થમાં છે=ભૂત અર્થમાં છે. અવમ ઉદર છે આને તે અવમ ઉદર. અવમ ઉદરનો ભાવ અવમૌદર્ય. ઉત્કૃષ્ટ અને અપકૃષ્ટ કોળિયાને વર્જન કરીને મધ્યમ કોળિયાથી
SR No.022543
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2004
Total Pages298
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy