________________
૧૪૦
તત્ત્વાર્થીપગમસૂત્ર ભાગ-૪ | અધ્યાય-૯ | સૂત્ર-૧૯
सूत्रार्थ :
અણસણ, અવમૌદર્ય=ઊણોદરી, વૃત્તિનું પરિસંખ્યાન વૃત્તિસંક્ષેપ, રસપરિત્યાગ, વિવિક્ત शय्यासनतासीनता, यsश जावतप छे. IIE/AeII
नाध्य:
अनशनं १ अवमौदर्यं २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षड्विधं बाह्यं तपः, “सम्यग्योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतः प्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः ।
अवमौदर्यम्, अवममित्यूननाम, अवममुदरमस्य (इति) अवमोदरः, अवमोदरस्य भावः अवमौदर्यम् । उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्यं भवति । तद्यथा - अल्पाहारावमौदर्यम्, उपार्धावमौदर्य, प्रमाणप्राप्तात् किञ्चिदूनावमौदर्यमिति । कवलपरिसङ्ख्यानं च प्राग द्वात्रिंशद्भ्यः कवलेभ्यः ।
वृत्तिपरिसङ्ख्यानमनेकविधम् । तद्यथा - उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् ।
रसपरित्यागोऽनेकविधः । तद्यथा - मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च ।
विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डकवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थं संलीनता ।
कायक्लेशोऽनेकविधः । तद्यथा - स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि सम्यक् प्रयुक्तानि बाह्यं तपः, अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मनिर्जरा भवन्ति ।।९/१९ ।। लाप्यार्थ :
अनशनं ..... भवन्ति । सास, समर्थ, वृतिपरसंध्यान, सपरित्याग, वितिशय्यासनता, आयशो प्रमाण ७ रनो बाहत५७. “सभ्य योगनि गुप्ति छ.” (अध्याय-९, सूत्र-४) એ પ્રકારના ચોથા સૂત્રથી વગેરેમાં=સૂત્ર-૫ આદિ સર્વ સૂત્રમાં, સમ્યમ્ એ અનુવર્તન પામે છે. સંયમ રક્ષણ માટે અને કર્મનિર્જરા માટે ઉપવાસ, છઠ્ઠ, અમાદિ સમ્યમ્ અણસણ તપ છે.
અવમૌદર્ય, અવમ એ ઊન અર્થમાં છે=ભૂત અર્થમાં છે. અવમ ઉદર છે આને તે અવમ ઉદર. અવમ ઉદરનો ભાવ અવમૌદર્ય. ઉત્કૃષ્ટ અને અપકૃષ્ટ કોળિયાને વર્જન કરીને મધ્યમ કોળિયાથી