SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ૯૮ तस्वार्थाधिगमसूत्र भाग-3/अध्याय-5 / सूत्र२, आरम्भ ३ इति, एतत् पुनरेकशः कायवाङ्मनोयोगविशेषात् त्रिविधं भवति । तद्यथा - कायसंरम्भः वाक्संरम्भः मनःसंरम्भः; कायसमारम्भः वाक्समारम्भः मनःसमारम्भः; कायारम्भः वागारम्भः मनआरम्भ इति । तदप्येकशः कृतकारितानुमतविशेषात् त्रिविधं भवति । तद्यथा - कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः; कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः; कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनःसंरम्भः इति । एवं समारम्भारम्भावपि, तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् । तद्यथा - क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः; क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः; क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् तथा समारम्भारम्भौ । तदेवं जीवाधिकरणं समासेनैकशः षट्त्रिंशद्विकल्पं भवति, त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति । संरम्भः संकल्पः, परितापनया भवेत् समारम्भः । प्राणिवधस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः ।।१।।।।६/९।। भाष्यार्थ: आद्यमिति ..... ज्ञेयः ॥ सूत्रमा प्रामाएयथी साधने-94मरने, छ-सूत्र-८ मा પ્રામાયથી આ શબ્દથી જીવઅધિકરણને સૂત્રકારશ્રી કહે છે. તે જીવઅધિકરણ, સમાસથી ત્રણ प्रारQ छ - संम, समान सने साम. 'इति' श६ मEिRIAL सं० मा मेनी समाप्ति माटे छे. આ વળી–ત્રણ પ્રકારનું જીવઅધિકરણ વળી, એક એક કાયયોગ વાગ્યોગ અને મનોયોગના विशेषथी र थाय छे. साप्रमाणे - यम, वा संरंग, मनसंपय समान, વાફ સમારંભ, મન સમારંભ; કાય આરંભ, વાન્ આરંભ અને મન આરંભ. 'इति' श६ 94mरिएन यसं मानवी समाप्ति माटे छे. તે પણ કાયસંરંભાદિ નવભેદો પણ, એક એક કૃત, કારિત અને અનુમતના ભેદથી ત્રિવિધ છે. તે આ પ્રમાણે – કૃત કાયસંરંભ, કારિત કાયસંરંભ, અનુમત કાયસંરંભ; કૃત વાસંરંભ, કારિત વાગુસંરંભ, અનુમત વાસંરંભ; કૃત મતસંરંભ, કારિત મતસંરંભ, અનુમત મનસંરંભ. એ પ્રમાણે=જેમ કૃત-કારિત-અનુમતની સાથે કાયસંરંભાદિનું યોજન કર્યું એ પ્રમાણે, સમારંભઆરંભનું પણ યોજન કરવું. તે પણ કૃત કાયસંરંભ આદિ પણ, એક એક કષાયના ભેદથી ચાર પ્રકારના છે. તે આ પ્રમાણે – ક્રોધકૃત કાયસંરંભ, માનકૃત કાયસંરંભ, માયાકૃત કાયસંરંભ, લોભ
SR No.022542
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages248
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy