SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ૧૭૮ तत्वार्थाधिगमसूत्र भाग-२ | अध्याय-3 | सूझ-6, 6 તેથી એ પ્રાપ્ત થાય કે જીવોમાં જે જે પ્રકારના અંતરંગ વિકારો હોય છે તે તે વિકારોને આપાદક સંક્લિષ્ટ કર્મ હોય છે. આ કર્મોને પરવશ થઈને તે તે પ્રકારની ક્રિયાને તે જીવો કરીને સુખનો અનુભવ કરે छ. ||४|| सवतरs: હવે દેવી વગરના સપ્રવીચારવાળા છે તેઓને કેવા પ્રકારની મૈથુનની ક્રિયા છે? તેને કહે છે – सूत्र: शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः ।।४/९।। सूत्रार्थ : શેષ ઈશાન દેવલોકથી ઉપરના શેષ, બે બે કલ્પમાં સ્પર્શ, રૂ૫, શબ્દ અને મન પ્રવીચારવાળા वो छ. Ild/ell माध्य: ऐशानादूर्ध्वं शेषाः कल्पोपपन्ना देवा द्वयोर्द्वयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा - सनत्कुमारमाहेन्द्रयोर्देवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति, तथा ब्रह्मलोकलान्तकयोदेवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति, तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति । तथा महाशुक्रसहस्त्रारयोर्देवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति । आनतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पन्नास्था देवीः संकल्पयन्ति, सङ्कल्पमात्रेणैव ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति । एभिश्च प्रवीचारैः(रादिभिः) परतः परतः प्रीतिप्रकर्षविशेषोऽनुपमगुणो भवति, प्रवीचारिणामल्पसङ्क्लेशत्वात्, ‘स्थितिप्रभावादिभिरधिका' (अ० ४, सू० २१) इति वक्ष्यते ।।४/९।। भाष्यार्थ :___ ऐशानादूर्ध्वं ..... वक्ष्यते ।। SAT tualsथी शेष अवा पो५५ पो= 5 छ, मा અમાત્ય છે ઈત્યાદિ આચારવાળા દેવો, બે બે કલ્પમાં સ્પર્શ, રૂપ, શબ્દ અને મત પ્રવીચારવાળા
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy