SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ૧૪૧ तत्वार्थाधिगमसू लाग-२ | अध्याय-3 | सूत्र-११ તેની લંબાઈ ચૌદ હજાર પાંચસો અઢાવીસ યોજના અને અગિયાર કળા છે=એક યોજનના ઓગણીસ ભાગ કરવાથી જે પ્રાપ્ત થાય તેવા અગિયાર ભાગ વધારે છે. माध्य: भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढ्यपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पञ्चाशद् विस्तरतः पञ्चविंशत्युच्छ्रितः । विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः, विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ, एवमेवोत्तरेणोत्तराः कुरवः चित्रकूटविचित्रकूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः । विदेहा मन्दरदेवकुरूत्तरकुरुभिर्विभक्ताः क्षेत्रान्तरवद् भवन्ति पूर्वे चापरे च, पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः, अपरेऽप्येवंलक्षणाः षोडशैव, तुल्यायामविष्कम्भावगाहोच्छ्रायौ दक्षिणोत्तरौ वैताढ्यौ, तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणौ निषधनीलौ चेति ।। क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीखण्डपुष्करार्धकाः महामन्दरात् पञ्चदशभिर्योजनसहीनोच्छ्रायाः, षड्भिोजनशतैर्धरणितले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरतुल्यम्, द्वितीयं सप्तभि नम्, तृतीयमष्टाभिः, भद्रशालनन्दनवने महामन्दरवत्, अर्धषट्पञ्चाशद् योजनसहस्राणि सौमनसं पञ्चशतविस्तृतमेव ततोऽष्टाविंशतिसहस्राणि, चतुर्नवतिचतुःशतविस्तृतमेव पाण्डुकं भवति, उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण चूलिका चेति । विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, स विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं शेषामिषुः । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रतिकृतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठाद् दक्षिणं शोध्यं शेषाधु बाहुरिति । अनेन करणाभ्युपायेन क्षेत्राणां वैताठ्यादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥३/११॥ भाष्यार्थ : भरतक्षेत्रमध्ये ..... ज्ञातव्यानि ।। भरतक्षेत्रमा मध्यमा पूर्व अ५२ वो airl, Goमय पाथी સમુદ્રમાં અવગાઢ, વૈતાઢ્ય પર્વત ધરણીમાં ક્રોશ સહિત છ યોજન અવગાઢ છે, વિસ્તારથી પચાસ થોજન છે અને પચ્ચીસ યોજન ઊંચો છે. વિદેહમાં નિષધપર્વતથી ઉત્તરમાં અને અંદરથી દક્ષિણમાં
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy