SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ૧૩૮ तस्याधिगमसूत्र लाग-२|अध्याय-3|सू-८, હવે વલયાકૃતિને સ્પષ્ટ કરતાં કહે છે – વલયાકૃતિરૂપે રહેલા છે. સર્વ તે દ્વીપ-સમુદ્રો, માનુણોત્તર પર્વત સહિત વલયાકૃતિવાળા રહેલા __'इति' शE मायनी समातिमा छे. ॥3/८॥ सूत्र: तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ।।३/९।। सूत्रार्थ : તેના મધ્યમાં પૂર્વમાં કહ્યું કે અસંખ્યાત દ્વીપ-સમદ્રો વીંટળાઈને રહેલા છે. તેના મધ્યમાં, મેરુનાભિવૃત મેરુ છે નાભિ જેને એવો ગોળાકારવાળો, એક લાખ યોજન વિખંભવાળો જંબુદ્વીપ छ. ||3/ell भाष्य: तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये, मेरुनाभिः मेरुरस्य नाभ्यामिति मेरुर्वाऽस्य नाभिरिति मेरुनाभिः, मेरुरस्य मध्य इत्यर्थः, सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतसहस्रविष्कम्भो जम्बूद्वीपः, वृत्तग्रहणं नियमार्थम् । लवणादयो वलयवृत्ताः, जम्बूद्वीपस्तु प्रतरवृत्त इति यथा गम्येत, वलयाकृतिभिश्चतुरस्त्रत्र्यस्त्रयोरपि परिक्षेपो विद्यते तथा च मा भूदिति । मेरुरपि काञ्चनस्थालनाभिरिव वृत्तो योजनसहनमधो धरणितलमवगाढो नवनवत्युच्छ्रितो दशाधो विस्तृतः सहस्रमुपरीति त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुभिर्वनैर्भद्रशालनन्दनसौमनसपाण्डुकैः परिवृतः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम्, द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम्, तृतीयं षट्त्रिंशत् सहस्राणि जाम्बूनदबहुलम्, वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद्योजनान्युच्छ्रायेण मूले द्वादश विष्कम्भेण मध्येऽष्टावुपरि चत्वारीति, मूले वलयपरिक्षेपि भद्रशालवनम्। भद्रशालवनात् पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनवनम्, ततोऽर्थत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिक्रान्तिविस्तृतमेव सौमनसम्, ततोऽपि षट्त्रिंशत्सहस्राण्यारुह्य चतुनवतिचतुःशतप्रतिक्रान्तिविस्तृतं पाण्डुकवनमिति, नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति ।।३/९।। भाष्यार्थ :तेषां ..... विष्कम्भस्येति ॥ द्वीप-समुद्रीती मध्यमां में तमध्य.
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy