SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भाष्यटीकाविवृतियुता] एकान्तवादे युगपदस्तित्वनास्तिवाचको न कोऽपि शब्दः। [११] सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति ७ ॥ नाप्येकशब्दः शुद्धः समासजो वाक्यात्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्त्वे योगपद्येन ब्रवीति, एवं तर्हि स्वार्थवत् सत्त्वमप्यसत् कुर्यात् , तथैव सच्छब्दोऽपि स्वार्थवदसदपि सत् कुर्यात् , विशेषशब्दत्वाच्च सदित्युक्ते नासद्भिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः । अथ युगपत् सदसच्छब्दौ गुणद्वयस्य वाचकाविष्येते, ततः समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेत् , तत्र च समासवाक्यं न वाचकम् , द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवद् अस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात् , क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणत्वम् , यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणावक्षेपणादीनां च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्याद् द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात् , अन्यथा द्वन्द्वाभावात् । अत्र चात्मा विशेष्यद्रव्यं सदसतोर्गुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम् , सन्नात्माऽसन्नात्मेत्यतो न द्वन्द्वः । ननु च द्रव्येऽपि स्याद्वादोऽस्ति, न गुणविषय एव, यथा-स्याद् घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद् विशेषणविशेष्यभावापत्तेद्रव्यस्य विशेष्यत्वात् , स्याद् घट इदं वस्त्विति वाक्यं च वृत्तेरभिन्नार्थ केवलं विभक्तिश्रवणाद् रूपेण भिद्यते, अतो वाक्येनापि युगपत् प्रयोगासम्भवः । समानाधिकरणसमासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयोः सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत् , अत्र च सदसतोर्गुणत्वात् परस्परं भेदे इति । शुद्धः, अखण्डः पदान्तरासमभिव्याहृतपदरूप इति यावत् । समासजः समासनिष्पन्नः समस्त इति यावत् , इदं च व्यासरूपस्य समासरूपस्य वा वाक्यस्य शक्तिमभ्युपेत्य, अन्यथा वाक्ये शक्तेरभावादेव गुणद्वयवाचकत्वं तत्र शकितुमप्यशक्यमिति । समासस्य शक्तत्वपक्षे एकमेव समासपदमिति न तस्य वाक्यत्वमिति वाक्यात्मक इत्यस्य पदसमुदाय इत्यर्थः । एकशब्दस्य योगपद्येन गुणद्वयवाचकत्वासम्भवं प्रपञ्चत उपदर्शयति-क्रमेणेति । स्वार्थवत्, असच्छब्दस्य स्वार्थोऽसत्त्वं तद्वदित्यर्थः। स्वार्थवदिति, सच्छब्दस्य खार्थः सत्त्वं तद्वदित्यर्थः। यद्येकस्य सच्छब्दस्यासच्छब्दस्य वा गुणद्वयवाचकत्वं स्यात्सामान्यशब्दत्वं तस्य स्यान्न चैवं विशेषशब्दत्वेन तयोरुररीकारादिति विशेषशब्दत्वान्न तयोः प्रत्येकं गुणद्वयवाचकत्वं यौगपद्येनेत्याह-विशेषशब्दत्वाच्चेति । समासरूपस्य व्यासरूपस्य वा सदसच्छब्दद्वयस्य मिलितस्य योगपद्येन गुणद्वयवाचकत्वं प्रतिक्षेप्तुमाह-अथेति । समासे तावदुभयपदार्थप्रधानद्वन्द्वसमासतामापन्नस्य सदसच्छब्दस्य न यौगपद्येन गुणद्वयवाचकत्वमित्युपदर्शयति-दुन्दुस्तावदित्यादिना। द्वन्द्वसमासाभिधेयस्य क्रियायोगित्वेन द्रव्यत्वमेव न गुणत्वमिति नियम एव, तत्र द्रव्यवाचकप्लक्षन्यग्रोधरूपपदद्वन्द्वे तत्त्वमुपपादयति-अस्त्यादिभिरिति । गुणवाचकपदद्वन्द्वे क्रियावाचकपदद्वन्द्वे च समासाभिधेयस्य द्रव्यत्वमुपपादयति-यश्च गुणक्रियाशब्दानां द्वन्द्व इति । प्रकृते च द्रव्ये आत्मनि सदसत्त्वयोर्गुणतया प्राधान्येन युगपद्विवक्षितयोः प्रतिपादनपरस्य सदसच्छब्दस्य गुणवचनत्वमेव न द्रव्यवचनत्वमिति द्वन्द्वसमास एव न सम्भवतीत्याह-अत्र चात्मेति । ननु एकस्य प्रतिनियतद्रव्यात्मना स्वरूपविधौ स्याद्वादस्य द्रव्यद्वयाश्रयणेन सप्तभङ्गीरूपस्य प्रवृत्तौ द्रव्यवाचकपदद्वयस्य द्वन्द्वसमाससम्भवः स्यादिति शङ्कते-ननु चेति । यत्र चैकं वस्तु प्रतिनियतद्रव्यरूपेण विधीयते तत्र विधीयमानं द्रव्यमपि गुणरूपतयैवाश्रितमिति नैवं तत्रापि द्वन्द्वसमाससम्भव इति समाधत्ते-अत्रापि हीति । वाक्यरूपस्यापि शब्दस्य समाससमशीलत्वान्न यौगपद्येन गुणद्वयवाचकत्वमित्याह-वाक्यं चेति । वृत्तः समासाद् अभिन्नार्थत्वे समासवाक्ययोः को भेद इत्यपेक्षायामाह-केवलमिति । कर्मधारयसमासस्यापि प्राधान्येन गुणद्वयवाचकत्वं म सम्भवतीत्याह-समानाधिकरणेति । न सम्भवति, प्रकृते गुणवाचिनोः सदसच्छब्दयोः कर्मधारयसमासो न सम्भवति तयोर्भेदेन सामानाधिकरण्याभावादित्यर्थः। तत्र समानाधिकरणसमासवाक्ये। हि यतः। द्रव्येत्यादि, द्रव्यस्य सामान्यत्वं गुणस्य विशेषत्वमित्येवं द्रव्यगुणयोः सामान्यविशेषभावे सति, द्रव्यवाचकशब्दस्येव गुणवाचकशब्दस्यापि द्रव्यशब्दतायां सत्याम्, सामानाधिकरण्यं विभिन्नप्रवृत्तिनिमित्तकस्वे सति एकार्थबोधकत्वं खप्रयोज्यविशेष्यतानिरूपिततादात्म्य
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy