________________
७।४ ]
5 मूलसूत्रम्
सप्तमोऽध्यायः
5 अन्यभावना 5
* [ सर्वसामान्या प्रथमभावना ]
[ १३
हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ७-४ ॥
* सुबोधिका टीका *
हिंसादिपंचपापकर्माणि यानि आस्रवरूपाणि वर्णितानि तेषां विषयेषु हिंसादिषु पंचस्वास्रवेषु इहामुत्र चापायदर्शनमनवद्यदर्शनं च भावयेत् । तद्यथा - हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्यानुबद्धवैरञ्च । इहैव वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति हिंसाया व्यपुरमः श्रेयान् । तथानृतवाद्यश्रद्धेो भवति । इहैव जिह्वाच्छेदादीन् प्रतिलभते मिथ्याभ्याख्यान- दुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान् दुःखहेतून् प्राप्नोति प्रेत्य चाशुभां गति गर्हितश्च भवतीति । मनृतवचनात् व्युपरमः श्रेयान् । तथा स्तेनः परद्रव्यहररणप्रसक्तमतिः सर्वस्योद्व ेजनीयो भवतीति । इहैव चाभिघातवधबन्धनहस्तपादकर्णनासोत्तरौष्ठच्छेदन भेदन - सर्वस्वहरणबध्ययातनमारणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् । तथाऽब्रह्मचारी विभ्रमोद्भ्रान्तचित्तः विप्रकीर्णेन्द्रियो मदान्धोगज इव निरङ्क ुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किञ्चिदशुभं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनवधबन्धन- द्रव्यापहारादीन् प्रतिलभतेऽपायान् प्रेत्य चाशुभां गतिं गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः श्रेयान् । तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां क्रव्यादशकुनानामिहैव चौरतस्करा - दीनां गम्यो भवति । अर्जनरक्षणक्षयकृतांच दोषान् प्राप्नोति । न चास्य तृप्ति - र्भवति इन्धनैरिवाग्नेर्लोभाभिभूतत्वाच्च कार्या - कार्यानपेक्षोभवति । प्रेत्य चाशुभां गति प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहाद् व्युपरमः श्रेयान् । एवं सततचिन्तनेन अहिंसादिव्रताः स्थिराः भवन्ति । अतः नित्यं चिन्तनीयमेतद् ।। ७-४ ।।
* श्लोकार्थ - हिंसादि पाँचों पापकर्म इस लोक में और परलोक में भी अपाय तथा प्रवद्य के कारण हैं, इस तरह का विचार करना चाहिए ।। ७-४ ।।
5 विवेचनामृत 5
हिंसादि पांचों को इस लोक में तथा परलोक में निरन्तर अपाय ( श्रेयस्कर कार्यों के विनाश का प्रयोग ) और अवद्य ( निंदाकारक) का कारण समझो। इसे 'दर्शनभावना' कहते हैं ।