________________
५८ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ ५।३१
जब कोई स्थूल परिवर्तन होता है, तब ही अपन को ख्याल में आता है । आम, प्रत्येक समय में घट-घड़ा में परिवर्तन होते हुए भी वह घट रूप में कायम रहता है। अतः घट घड़ा रूप में परिणामी नित्य है । इसी तरह विश्व के सर्व वस्तु-पदार्थ में समझना ।
जैनदर्शन जैसे एक ही वस्तु पदार्थ में नित्यत्व और अनित्यत्व इन दोनों परस्पर विरुद्ध धर्मों को स्वीकार करता है, वैसे अन्य भी सामान्य- विशेष, भेद-प्रभेद, सत्त्व असत्त्व तथा एकत्व - अनेकत्व इत्यादि अनेक विरुद्ध धर्मों को भी स्वीकार करता है । क्योंकि, इसके पीछे एक दिव्यदृष्टि रही हुई है । जो दिव्यदृष्टि रही है, वह है श्री जैनदर्शन का अद्वितीय अनेकान्तवाद - स्याद्वादअपेक्षावाद ।
एक ही वस्तु में नित्यत्व और अनित्यत्व इत्यादि परस्पर विरुद्ध धर्मों की सिद्धि स्याद्वाददृष्टि से ही होती है ।
सूत्रकार भगवन्त अब स्याद्वाद अनेकान्तवाद को आगे के सूत्र द्वारा बताते हैं ।। ५-३० ।। * श्रनेकान्त समर्थनम्
5 मूलसूत्रम् -
पिताऽनपित सिद्ध ेः ॥ ५-३१ ॥
* सुबोधिका टीका *
अर्पितानपित सिद्धेः, सच्च त्रिविधम्, 'उत्पाद-व्यय- ध्रौव्यम्' । नित्यं चोभे श्रपि अर्पितानपितसिद्धेः । अर्पितव्यावहारिक मनपितव्यावहारिकञ्च । तत्र सच्चतुर्विधम् । तद्यथा - द्रव्यास्तिकं, मातृका पदास्तिकं, उत्पन्नास्तिकं, पर्यायास्तिकम् - इति । एषामर्थ पदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । प्रसन्नाम नास्त्येव द्रव्यास्तिकस्य । अतः द्रव्यमस्ति शुद्धप्रकृतिकम् ।
किन्तु नैगमनयमपि गृह्णाति एतद् तथा च नैगमे संग्रह-व्यवहारयोः प्रवेशः । अतः शुद्धाशुद्धप्रकृतिकमिदम् । मातृकापदास्तिकस्यापि मातृकापदं वा मातृकामातृकापदं वा मातृकापदानि वा सत् । प्रमातृकापदं वा श्रमातृकापदे वा श्रमातृकापदानि वाऽसत् उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् । श्रनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ।
अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । पर्यायास्तिकस्य सद्भावपर्याये वा । सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा श्रादिष्टं द्रव्यं वा, द्रव्ये वा द्रव्याणि वा सत् । श्रसद्भावपर्याये वा, प्रसद्भावपर्याययोर्वा, प्रसद्भावपर्यायेषु वा श्रादिष्टं द्रव्यं