________________
३८ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ ५।२४ ये स्पर्शादि उक्त बीस भेद इन्द्रियगोचर बादर पुद्गल के स्कन्धों में पाये जाते हैं तथा जो सूक्ष्म इन्द्रिय अगोचर हैं, उनमें पूर्व के चार स्पर्श "गुरु, लघु, मृदु, खर" नहीं होते हैं। शेष सोलह भेद पाये जाते हैं तथा जो एक अणु रूप “परमाणु" पुद्गल है, उसमें अन्त के चार स्पर्शों में से दो प्रतिपक्षी छोड़ के शेष कोई भी दो स्पर्श, एक रस, एक गन्ध और एक वर्ण होते हैं।
उपर्युक्त जो स्पर्शादि के बोस भेद कहे हैं प्रत्येक तारतम्यत्व भाव से संख्यात, असंख्यात •तथा अनन्त हैं। जैसे-मृदु स्पर्शवाले जितने स्कन्ध हैं, वे सभी समान रूप नहीं हैं। किन्तु उनकी मृदुता में तारतम्य भाव अवश्य है। मृदुत्व गुण समान रूप होते हुए भी उनकी तरतमता पर दृष्टिपात करने से अनेक भेद होते हैं; इत्यादि स्पर्शादिक वीस भेदों के अनेक प्रभेद होते हैं ।। ५-२३ ॥
* पुद्गलानां शब्दादिपरिणामानां वर्णनम् * 卐 मूलसूत्रम्
शब्द-बन्ध-सौम्य - स्थौल्य - संस्थान-भेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ ५-२४ ॥
* सुबोधिका टीका * रूपादिकानि पुद्गलस्य लक्षणानि । ये ये पुद्गलाः ते ते रूपादिवन्ताः । ये ये च रूपादिवन्ताः ते ते पुद्गलाश्च । शब्दः बन्धः सौक्ष्म्यम्, स्थौल्यम्, संस्थानं भेदः, तमश्छाया, पातपः, उद्योतं एतानि दशोऽपि पुद्गलद्रव्यस्य धर्माणि । तत्र च शब्दः षड्विधः ततो विततो घनः शुषिरः संघर्षो भाषेति ।
बन्धस्त्रिविधः-प्रयोगबन्धः विस्रसाबन्धो मिश्रबन्धः । स्निग्धरूक्षत्वात् भवति । सौक्षम्यं द्विविधं अन्त्यं प्रापेक्षिकं च । अन्त्यं परमाणुषु एव, आपेक्षिकं च द्वयणुकादिषु च सङ्घातपरिणामापेक्षम् भवति । यथा प्रामलकात् बदरमिति । द्विविधम् स्थौल्यम् अन्त्यमापेक्षिकम् च । संघातपरिणामापेक्षमेव भवति। तत्रान्त्यम् सर्वलोकव्यापिनि महास्कन्धे भवति । प्रापेक्षिकं बदरादिभ्यः आमलकादिषु इति । संस्थानमनेकविधम् दीर्घह्रस्वाद्यनित्थन्त्वपर्यन्तम् ।
भेदः पञ्चविधः प्रौत्कारिकः चौरिणकः खण्डः प्रतरः अनुतट इति । तमश्छाया तपोद्योताश्च परिणामजाः ।
सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्ति । अतः पुद्गलास्तद्वन्तः। संस्थान नाम प्राकृतेरिति । तस्य अपि द्वौ भेदौ, प्रात्मपरिग्रहानात्मपरिग्रहश्चेति । प्रात्मपरिग्रहसंस्थानस्यानेकप्रकाराः, यथा पृथिवीकायिकारणां जीवानां शरीरं मसूरवत् ।