________________
६८ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१ + मूलसूत्रम्
कल्पोपपन्ना कल्पातीताश्च ॥ ४-१८ ॥ * तस्याधारस्थानम्वेमाणिया दुविहा पण्णत्ता, तं जहा
[प्रज्ञापना प्रथम पद सूत्र ५०] 卐 मूलसूत्रम्
उपर्युपरि ॥४-१६ ॥ * तस्याधारस्थानम्ईसाणस्स कप्पस्स उप्पि सपक्खि इत्यादि ।
[प्रज्ञापना पद २, वैमानिक देवाधिकार] 卐 मूलसूत्रम्
सौधर्मशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तक-महाशुन-सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजय-वैजयन्त-जयन्ता-ऽपराजितेषु सर्वार्थसिद्ध च ॥ ४-२० ॥ * तस्याधारस्थानम्
सोहम्म ईसाण सणंकुमार माहिद बंभलोय लंतग महासुक्क सहस्सार प्राणय पाणय प्रारण अच्चुय हेट्ठिमगेवेज्जग मज्झिमगेवेझग उवरिमगेवेझग विजय वेजयंत जयंत अपराजिय सव्वट्ठसिद्धदेवा य ।
[प्रज्ञा. पद ६, अनुयोग सू. १०३, औप. सिद्धाधिकार] 5 मूलसूत्रम्
स्थिति-प्रभाव-सुख-ति-लेश्या-विशुद्धीन्द्रिया-ऽवधिविषयतोऽधिकाः ॥४-२१ ॥
गति-शरीर-परिग्रहाभिमानतो हीनाः ॥४-२२ ॥ * तस्याधारस्थानम्
(१)....महिड्ढीया महज्जुइया जाव महाणुभागा इड्ढीए पण्णत्ते, जाव अच्चुभो, गेवेज्जणुत्तरा य सव्वे महिड्ढीया....।
[जीवाभिगम. प्रतिपत्ति ३, सूत्र २१७ वैमानिकाधिकार (२) सोहम्मीसाणेसु देवाकेरिसए कामभोगे पच्चणुब्भवमारणा विहरंति ? गोयमा ! इट्ठा सद्दा इट्ठा रूवा जाव फासा एवं जाव गेवेझा अणुतरोववातिया णं अणुत्तरा सदा एवं जाव अणुतरा फासा।।
[जीवाभिगम. प्रतिपत्ति ३, सूत्र २१६, प्रज्ञापना पद २, देवाधिकार]