________________
प्रशस्तिः ]
चतुर्थोऽध्यायः
-
इति श्रीशासनसम्राट् - सूरिचक्रचक्रवत्ति तपोगच्छाधिपति - भारतीयभव्यविभूति - महाप्रभावशालि - प्रखण्ड ब्रह्मतेजोमूर्ति - श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - श्रीवलभीपुरन रेशाद्यनेकनृपतिप्रतिबोधक - चिरन्तनयुगप्रधान कल्पवचनसिद्धमहापुरुष-सर्वतन्त्रस्वतन्त्र - प्रातः स्मरणीय परमोपकारि- परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजय नेमिसूरीश्वराणां दिव्यपट्टालंकार - साहित्यसम्राट्व्याकरणवाचस्पति शास्त्रविशारद कविरत्न साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृत-साहित्यसर्जक - परमशासनप्रभावक बालब्रह्मचारि परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्य सूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक - शास्त्रविशारद - कविदिवाकर - व्याकरण रत्न - स्याद्यन्तरत्नाकराद्यनेकग्रन्थकारक - बालब्रह्मचारिपरमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर - जैनधर्मदिवाकरतीर्थप्रभावक - राजस्थानदीपक - मरुधर देशोद्धारक - शास्त्रविशारद - साहित्यरत्नकविभूषण - बालब्रह्मचारि श्रीमद्विजयसुशीलसूरिणा श्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरल हिन्दीभाषायां विवेचनामृतम् ।
-
-
[ ८१
-