________________
a l.TALMAN
AlMandalAMALAMMATALALAMAALIMATALAamdanim
सारांश ] चतुर्थोऽध्यायः
[ ७६ AAAAAAAAAAAAAAAAAAAAAAAADIN
ॐ श्रीतत्त्वार्थाधिगमसूत्रस्य चतुर्थाध्यायस्य सारांशः ॥ देवाश्चतुनिकायाऽपि, तुर्याध्याये विवक्षिता । अन्तर्मदश्च तेषां हि, निकायानां विवणितम् ।। १ ।। इन्द्रादिकानां कल्पत्वं, पर्यन्तं स्वर्गद्वादशः ।। कल्पनामाविधा काऽस्ति, कृतं तस्या विवेचनम् ।। २ ।। व्यन्तराष्टप्रभेदा हि, लेश्ये द्वे वरिणतः पुरः । देवानां कामसौख्यञ्च, कृतमदेवीकवर्णनम् ॥ ३ ॥ अप्रवीचारदेवानां, प्रवीचाराऽपि वणिता । नागासुरादिदेवा ये, कीर्तिताः दशभेदतः ।। ४ ।। भेदाष्टव्यन्तरा ख्याता, सर्वे किन्नरराक्षसाः । ज्योतिष्काणां गतिः सर्वा, सूर्यमण्डलमण्डनम् ।। ५ ॥ सूर्यश्चन्द्रमसौ द्वौ च, ग्रहनक्षत्रतारकाः । नृलोके नित्यगतयः, मेरुप्रदक्षिणायुताः ॥ ६ ।। ज्योतिष्ककालभागं हि पावल्योच्छ वासहूह च । ज्योतिषचक्र: भ्रमति, लोके भेदं परिक्रमन् ॥ ७ ॥ चतुर्थदेवनिकाये, ये देवा ऋद्धिधारकाः । मूले कतिविधास्ते तु, विज्ञाताः सूक्ष्मभेदतः ।। ८ ।। कल्पोपपन्नस्य का व्याख्या, कल्पातीतश्च कः भवेत् । सौधर्मेशानमाहेन्द्राः, प्रारणाच्युतद्वादशाः ।। ६ ॥ उपर्यु परिसुखादि, दुःखानां न्यूनताधिकम् । वैमानिकानां देवानां, युक्तियुक्त्या प्रबोधितम् ।। १० ।। भगवतां च देवानामर्हता गर्भउत्सवे । देवाः प्रमुदिताः सन्ति, किं सर्वे सम्यग्दृष्टयः ? ।। ११ ।। लोकान्तिकाश्च के देवाः ?, सर्वे सारस्वतादयः ।
अनुत्तरविमानानां, किं विशेष्यं प्रकीर्तितम् ? ।। १२ ।। wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
Anaadaadaadadadladaladabaddaldadadhiadiadidasdhalaamadhan