________________
२६
]
श्रीतत्त्वार्थाधिगमसूत्रे
[
४।१३
* व्यन्तर देवों के अवान्तर भेद तथा ध्वजादिक का कोष्ठक *
जाति
___भेद
ध्वजा में चिह्न
शारीरिक वर्ण
किन्नर
किम्पुरुष आदि दस
अशोक वृक्ष
-हरा (नीला)
किम्पुरुष
पुरुष आदि दस
चम्पक वृक्ष
श्वेत
महोरग
भुजग आदि दस
नाग वृक्ष
श्याम
गन्धर्व
हाहा आदि बारह
तुम्बरु वृक्ष
श्याम
यक्ष
पूर्णभद्र आदि तेरह
वट वृक्ष
श्याम
राक्षस
भीम आदि सात
खट्वाङ्ग
श्वेत
सुरूप आदि नव
सुलस वृक्ष
श्याम
पिशाच
कुष्माण्ड आदि पन्द्रह
कदम्ब वृक्ष
श्याम
॥४-१२ ॥
* ज्योतिष्कनिकायस्य पञ्चभेदाः*
卐 मूलसूत्रम्ज्योतिष्काः सूर्याश्चन्द्रमसो-ग्रह-नक्षत्र-प्रकीर्णकतारकाश्च ॥ ४-१३ ॥
* सुबोधिका टीका * तृतीयो देवनिकायः ज्योतिष्कः । ज्योतिष्काः पञ्चविधाः भवन्ति । यथा सूर्यश्चन्द्रौ ग्रहाः नक्षत्राणि प्रकीर्णकतारकाः। असमासकरणमार्षाच्च सूर्या चन्द्रमसोः क्रमभेदः कृतः। यथा-गम्येते एतद् एवैषामूर्ध्वनिवेश प्रानुपूर्व्यमिति । तद्यथा-सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसः, ततः ग्रहाः, ततो नक्षत्राणि, ततोऽपि प्रकीर्णकताराः ।