________________
४।४ ]
चतुर्थोऽध्यायः
[ ५
यावत् अच्युत देवलोक पर्यन्त बारह देवलोक कल्प कहलाते हैं तथा बारह देवलोक के ऊपर के देव कल्पातीत हैं । इसका वर्णन आगे करेंगे ।। ( ४-३ )
* चतुर्निकायकानां श्रवान्तरभेदाः
मूलसूत्रम्
इन्द्र - सामानिक - त्रायस्त्रश - पारिषद्या ऽऽत्मरक्ष- लोकपालाऽनीकप्रकीर्णकाssभियोग्य - किल्बिषिकाश्चैकशः ॥ ४-४ ॥
* सुबोधिका टीका
एतेषु देवनिकायेषु देवाः दशविधाः भवन्ति प्रतिनिकाये । ते च इन्द्राः सामानिकाः त्रायस्त्रिशाः पारिषद्याः आत्मरक्षाः लोकपाला: अनीकानि श्रनीकाधिपतयः प्रकीर्णकाः श्रभियोग्याः किल्बिषिकाश्चेति ।
आरक्षिकार्थचरस्थानीयाः ।
तत्रेन्द्राः भवनवासि व्यन्तर- ज्योतिष्क विमानाधिपतयः । इन्द्रसदृशाः सामानिकाः अमात्य पितृगुरुपाध्याय महत्तरवत् केवलमिन्द्रत्वहीनाः । त्रास्त्रशा मन्त्रिपुरोहित-स्थानीयाः पारिषद्याः वयस्यस्थानीयाः । आत्मरक्षा शिरोरक्षस्थानीयाः । लोकपाला अनीकाधिपतयो दण्डनायक स्थानीयाः । अनीकान्यनीकस्थानीयान्येव । प्रकीर्णकाः पौरजनपदस्थानीयाः । श्रभियोग्याः दासस्थानीयाः । किल्बिषका अन्तस्थस्थानोया इति । यत्र यथा मृत्युलोके राज्यव्यवस्थापनार्थं श्रङ्गानां स्थापनं क्रियते तथैव देवलोके देवेषु अपि । इन्द्रस्य स्थानापन्नाः सामानिकामात्याः पितरः गुरवश्चेति ।। ४-४ ।।
* सूत्रार्थ - उपर्युक्त चारों निकायों में इन्द्र, सामानिक, त्रायस्त्रिश, पारिषद्य, श्रात्मरक्षक, लोकपाल, अनीक, प्रकीर्णक आभियोग्य और किल्बिषिक के भेद से दस प्रकार के देव रहते हैं ।। ४-४ ।।
5 विवेचनामृत फ
पूर्वोक्त चार निकायों में प्रत्येक निकाय के इन्द्र, सामानिक इत्यादि एकैक भेद करने से उक्त दस भेद होते हैं । वे दस प्रकार कौनसे हैं सो बताते हैं
( १ ) इन्द्र - जो स्व-स्व निकायवर्त्ती समस्त देवों के अधिपति यानी स्वामी हैं उनको 'इन्द्र'
कहते हैं ।