SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ सारांश AAAAAAAAAAAdamadan.asaram ॐ श्रीतत्त्वार्थाधिगमसूत्रस्य तृतीयाध्यायस्य सारांशः ॥ वर्णनं जीवतत्त्वानां, जीवाधारः विशेषकः । अधोलोकस्य सर्वाभूः, सर्वाऽधोऽधः पृथुस्तथा ।। १ ।। तासु रत्नप्रभाद्यासु, पागता नरकोष्टिकाः । रत्न-शर्कर-सप्तापि, वणिताः नर्कभूमयः ।। २ ॥ तत्रापि कुत्र नर्कत्वं, वसिताः कुत्र नारकाः । किं रूपं नारकाणां हि, लेश्या शुभाशुभातरा ॥ ३ ।। वेदनोष्णतरा तीव्रा, स्वभावोऽपि विचित्रितः । क्षेत्रजवेदना केषां, पोडाऽपि असुरैः कृताः ।। ४ ।। यन्त्रपीडादि-दुःखानां, सोढा कथञ्च नारकाः। लभन्ते न कथं मृत्युः कत्यायूत्कृष्ट जायते ।। ५ ।। कीदृशी जाति जीवानां, भुक्त दुःखमतीव ये। नरकादि तु भूमीनां, कीदृशी रचना भवेत् ।। ६ ।। किं लोकः ? कोदशश्चापि, का स्थिति तस्य जायते । तिर्यग् लोकस्य सर्वस्य, संक्षिप्तं वर्णनं कृतम् ।। ७ ।। कथमवस्थिताः द्वीपाः, कीदृशः सागरः स्थितः । जम्बूद्वीपाकृतिश्चैव, विष्कम्भस्तस्य वर्णितः ।। ८ ।। तन्मध्ये मेरुनामानि, वृत्तो जम्बू सुशोभनः । सप्तक्षेत्राः कति जम्बोः, कुलाचलाऽपि कीदृशाः ।। ६ ।। धनषादि-प्रमाणैश्चा,-वगाहा पर्वता कृताः । वर्णनं द्वीपखण्डानां, पुष्कराव धातकीः ।। १० ।। नराः के ? कुत्र जायन्ते, आर्या म्लेच्छाऽपि कीदृशाः ? । तेषां षडपि भेदाश्च, विज्ञानेन विवणिताः ।। ११ ।। मनुष्याणां हि क्षेत्राणां, कर्माकर्मेति भूमी च । तेषामायुष्य-प्रामाण्यं, तिर्यञ्चानां तथापि वै ॥ १२ ॥ तिर्यञ्चानां भवस्थितिः, वणिता सुव्यवस्थिताः । तत्त्वार्थाधिगमे शास्त्रे, तृतीयोऽध्याय वरिणतेः ।। १३ ।। wwwwwwwwwwwwwwwwwwwwwwwwwww AamaanadaadalandalaamanamaAANANMANASANAMANCIALA nadiadaradiaddindiadiadianMadaradaandaadaradhamaasaramdaalanaanadaandal
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy