________________
परिशिष्ट-१
॥ नमो नमः श्रीजनागमाय ।।
mommmmmmmmmmmmm
श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमारगरूपप्राधारस्थानानि
55
ॐ प्रथमोऽध्यायः ॥
मूलसूत्रम्
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः ॥ १-१॥
* तस्याधारस्थानम्(१) नादंसणिस्स नाणं, नाणेण विना न हुन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं ॥
__ [श्रीउत्तराध्ययन सूत्र, अध्ययन-२८, गाथा-३०] (२) तिविहे सम्मे पण्णत्ते । तं जहा-नाण सम्मे, दंसण सम्मे, चरित्तसम्मे ।
[स्थानाङ्ग-स्थान-३, उद्देश-४, सूत्र-१६४/२]
मूलसूत्रम्
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ १-२ ॥
* तस्याधारस्थानम्
तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेणं सद्दहन्तस्स, सम्मत्तं तं वियाहियं ।
[उत्तराध्ययन सूत्र, अध्ययन-२८, गाथा-१५]
मूलसूत्रम्
तनिसर्गादधिगमाद् वा ॥ १-३॥