________________
सम्प्रति मलयगिरिमहाशयस्य टीका न समुपलभ्यते। महामहोपाध्यायेन श्रीयशोविजयवाचकेन तत्त्वार्थ - भाष्यस्य टोका रचितासीत् । सा टोकापि स्खलिता वर्तते ।
तत्त्वार्थस्य रचनाशैली रम्या हृदयंगमा च, अस्यैव ग्रन्थस्य सौम्यस्वरूपेगा तपस्विना श्रीसुशीलसूरिमहाभागेन टीका नवीना रचिता। अयमेव सूरिमहोदयः स्वाध्यायनिष्ठः सुज्ञः सर्वथा तपसि ज्ञाने च नितरां निमग्नः वर्तते ।
सूरिपुंगवानां श्रुतशास्त्रीयां भक्ति पुरस्कृत्य मया किमपि लिखितमस्ति । नितरां शास्त्ररसस्नातनिष्णाताः भूत्वा भूयोभूयः स्वाध्यायसमुत्कर्ष समुन्नतं कतु लेखनी च लोकोत्तरहितैषिणीं विदधातु विधिज्ञाः सूरिवराः सुतरां भूयासुः । प्रात्मलेखनाचात्मलेखिनी स्वात्महस्तगता सुशोभते सर्वथा सर्वेषां ।
इदं तत्त्वार्थसूत्रं श्रुतसिद्धान्तनिष्पन्नं, संसारक्षयकारणं, मुमुक्षणां चात्मपथपाथेयं सदार्हत्पादपीयूषं ज्ञानदर्शनचारित्रलालिते स्वाध्याय-तपः-समाधिविभूषितं, प्रमेयप्रकाशपुजं पुरातनीपावनी-देववाणी-दुन्दुभिरूपं, शब्दब्रह्मपांचजन्यं, गुरुसेवासमुपलब्धसौष्ठवतन्यं, यः कश्चित्, समुचितां श्रमणसंस्कृति ज्ञातुकामः सः शुद्धचेतसा च सुमेधया सततं पठेत्-पाठयेत् चैनं सूत्रं ।
सूत्रमेतत् शास्त्रज्ञनिष्ठानां नियामक, निर्ग्रन्थसिद्धान्तसारकलितं निगमागमन्यायनिर्मथितम् । विद्याविवेक-शौर्य-धैर्य-धनम् । नित्यं सेव्यं ध्येयं परिशीलनीयं च।
अजस्रमभ्यासमुपेयुषा विद्यावता सूत्रकारेण प्रात्मनः स्मृतिपटलात् पटीयांसं शिक्षासंस्कारसमभिरूढं गोत्रगौरवं न त्यक्त। यद्यपि जातिकुलवित्तमदरहितं श्रामण्यं स्वीकृतं।
सूत्रकारस्य महती सूक्ष्मेक्षिका वर्तते-यथा-"निःशल्यो व्रती" या व्रतत्ववृत्तिता सा निःशल्यतायुक्ता स्यात् । यस्य शल्यत्वं छिन्नं तस्य श्रामण्यं संसिद्धं । इत्थमनेकैः सूत्रः स्वात्मनः सुधीत्वं साधितं ख्यापितं च । इति निवेदयति
महाशिवरात्रि : २ मार्च, १९६२ हरजी
श्रीविद्यासाधकः पं. गोविन्दरामः व्यासः
हरजी-वास्तव्यः