________________
द्वितीयाध्यायः
[ ५६
सरीरं तस्स आहारगसरीरं सिय अस्थि सिय णत्थि, जस्स आहारगसरीरं तस्स ओरालियसरीरं णियमा अस्थि । जस्स णं भंते! ओरालियसरीरं तस्स तेयगसरीरं, जस्स तेयगसरीरं तस्य
ओरालियसरीरं ? गोयमा! जस्स ओरालियसरीरं तस्स तेयगसरीरं णियमा अस्थि, जस्स पुण तेयगसरीरं तस्सोरालियसरीरं सिय अस्थि सियणस्थि। एवं कम्मसरीरे वि। जस्स णं भंते! वेउव्वियसरीरं तस्स आहारगसरीरं, जस्स आहारगसरीरं तस्स घेउव्वियसरीरं ? गोयमा! जस्स वेउव्वियसरीरं तस्स आहारगसरीरं णत्थि, जस्स पुण आहारगसरीरं तस्स वेउव्वियसरीरं णस्थि । तेयाकम्माइं जहा ओरालिएणं सम्मं तहेव, आहारगसरीरेण वि सम्मं तेयाकम्माइं तहेव उच्चारियव्या । जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं जस्स कम्मगसरीरं तस्स तेयगसरीरं ? गोयमा! जस्स तेयगसरीरं तस्स कम्मगसरीरं णियमा अस्थि, जस्स वि कम्मगसरीरं तस्स वि तेयगसरीरं णियमा अत्थि ।
प्रज्ञापना पद २१. छाया- यस्य भदन्त ! औदारिकशरीरं ? गौतम ! यस्य औदारिकशरीरं
तस्य वैक्रयिकशरीरं स्यादस्ति स्यामास्ति । यस्य वैक्रयिकशरीरं तस्य औदारिफशरीरं स्यादस्ति स्पानास्ति । यस्य भदन्त ! औदारिकशरीरं तस्य आहारकशरीरं, यस्य आहारकशरीरं तस्य औदारिकशरीरं ? गौतम! यस्य औदारिकशरीरं तस्य आहारकशरीरं स्यादस्ति स्यानास्ति । यस्य आहारकशरीरं तस्य औदारिकशरीरं नियमादस्ति । यस्य भदन्त! औदारिकशरीरं तस्य तैजसशरीरं, पस्य तैजसशरीरं तस्य औदारिकशरीरं ? गौतम !