________________
___ २० ]
तत्त्वार्थसूत्रजनाऽऽगमसमन्वय :
नाऽऽगमसमन्वय:
X
सूत्राङ्क दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क श्वेताम्बरोम्नायी सूत्रपाठः १३ पृथिग्यप्तेजोवायुवनस्पतयः स्थावराः १३ पृथिव्यब्वनस्पतयः स्थावराः १४ द्वीन्द्रिपादयनसाः
१४ तेजावायू द्वीन्द्रियादयश्च त्रसाः
- १६ उपयोगः स्पर्शादिषु २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २१ .......शब्दास्तेषामर्थाः २२ वनस्पत्यन्तानामेकम्
२३ वाय्वन्तानामेकम् २६ एकसमयाऽविप्रहा
३० एकसमयाऽविग्रहः ३० एकं द्वौ त्रीन्वाऽनाहारक: ३१ एक द्वौ वानाहारक: ३१ सम्म॒छनगर्भोपपादा जन्मः ३२ सम्मूर्च्छनगौंपपाता जन्मः ३३ जरायुजाण्डजपोतानां गर्भः ३४ जराय्वण्डपोतजानां गर्भः ३४ देवनारकाणामुपपादः
३५ नारकदेवानामुपपातः ३७ परं परं सूक्ष्मम्
३८ तेषां परं परं सूक्ष्मम् ४० अप्रतीघाते
४१ अप्रतिघाते ४३ तदादीनि भाज्यानि युगपदेकस्मिन्ना ४४ ... ... कस्याऽऽचर्तुभ्यः
चर्तुभ्यः ४६ औपपादिक वैक्रियिकम् ४७ वैक्रियमौपपातिकम् ४८ तैजसमपि ४९ शुभं विशुद्धमव्याघाति चाहारक ४९ ... ... ..
. चतुर्दशप्रमत्तसंयतस्यैव
पूर्वधरस्यैव ५२ शेषास्त्रिवेदाः १३ औपपादिकचरमोत्तमदेहाः सङ्खये- ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्घय ... यवर्षायुषोऽनपायुषः
तृतीयोऽध्यायः १ रत्नशर्करावालुकापङ्कधूमतमोमहातमः १ ... ... सप्ताधोऽध:पृथुतरा: प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः
सप्ताधोऽधः