________________
२४० ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय:
मेकसामयिको रूपायकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ।
नन्दिसूत्र वृत्ति मतिज्ञान वर्णन. श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् ।
१,२०. अंगबाहिरं दुविहं पएणत्तं, तं जहा-आवस्सयं च आवस्सयवइरित्तं च । से किं तं आवस्सयं? आवस्सयं छव्विहं पएणत्तं, तं जहा-सामाइयं चउवीसत्थवो वंदणयं पडिकमणं काउस्सग्गो पञ्चक्खाणं, सेत्तं आवस्सयं । से किं तं आवस्सयव. इरित्तं? आवस्सयवइरित्तं दुविहं पण्णत्तं, तं जहा-कालिअंच उक्कालिनं च । से किं तं उक्कालिअं? उक्कालिअं अणेगविहं पएणतं, तं जहा-दसवेआलियं कप्पिआकप्पिअं चुल्लकप्पसुअं महाकप्पसुअं उववाइअं रायपसेणिअं जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराइं देविंदत्थो तंदुलवेआलिअं चंदाविज्झयं सूरपण्णति पोरिसिमंडलं मंडलपवेसो विजाचरणविणिच्छओगणिविजा झाणविभत्ती मरणविभत्ती भायविसोही वीयरागसुअं संलेहणासुअं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापञ्चक्खाणं एवमाइ, से तं उकाल्लिअं । से किं तं कालिअं? कालिअं अणेगविहं पण्णत्तं, तं जहा-उत्तरज्झयणाई दसाओ कप्पो ववहारो निसीहं महानिसीहं इसिभासिमाइं जंबूदीवपन्नती दीवसागरपन्नत्ती चंदपन्नत्ती खुड्डिा विमाणपविभत्ती महल्लिा विमाणपविभत्ती अंगचूलिआ वग्ग