SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ [ २११ वत् अलाभपरीषदः, एवं अष्टविधबंधकस्यापि सप्तविधबन्धकस्यापि । षड्विधबन्धकस्य भगवन् ! सरागछद्मस्थस्य कति परीषदाः प्रज्ञप्ताः १ गौतम ! चतुर्दश परीषहाः प्रज्ञप्ताः । द्वादशं पुनः वेदयते । यस्मिन् समये शीतपरीषदं वेदयते न तस्मिन् समये उष्णपरीषहं वेदयते, यस्मिन् समये उष्णपरीषद्दं वेदयते न तस्मिन समये शीतपरीषदं वेदयते । यस्मिन् समये चर्यापरीषदं वेदयते न तस्मिन् समये शय्यापरीषहं वेदयते, यस्मिन् समये शय्यापरीषदं वेदयते न तस्मिन् समये चर्यापरीषदं वेदयते । नवमोऽध्याय: एकविधबन्धकस्य भगवन् ! वीतरागछद्मस्थस्य कति परीषदाः प्रज्ञप्ताः १ गौतम ! एवं चैव यथैव षड्विधबन्धकस्य । एकविध - बन्धकस्य भगवन् ! सयोगिभवस्थकेवलिनः कति परीषदाः मज्ञप्ताः १ गौतम ! एकादशपरीषदाः प्रज्ञप्ताः नवं पुनः वेदयते । शेषं यथा षड्विधबन्धकस्य । अबन्धकस्य भगवन् ! योगिभवस्थकेवलिनः कति परीषदाः मज्ञप्ताः १ गौतम ! एकादश परीषहाः प्रज्ञप्ताः, नवं पुनः वेदयते । यस्मिन् समये शीतपरीषदं वेदयते न तस्मिन् समये उष्णपरीषहं वेदयते, यस्मिन् समये उष्णपरीसहं वेदयते न तस्मिन् समये शीतपरीषदं वेदयते । यस्मिन् समये चर्यापरीषदं वेदयते न तस्मिन समये शय्यापरीषहं वेदयते, यस्मिन् समये शय्यापरीषदं वेदयते न तस्मिन् समये चर्यापरापहं वेदयते । प्रश्न - - भगवन् ! कौन २ सी परीषद ज्ञानावरणीय कर्म में आती हैं ! उत्तर -गौतम ! दो परीषह आती हैं – प्रज्ञापरीषह और ज्ञानपरीषह । प्रश्न उत्तर - — -भगवन् ! वेदनीय कर्म में कौन सी परीषह ली जाती हैं। - - हे गौतम! ग्यारह परीषह ली जाती हैं - पंच आनुपूर्वी ( क्षुधा, तृषा,
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy