________________
[ २११
वत् अलाभपरीषदः, एवं अष्टविधबंधकस्यापि सप्तविधबन्धकस्यापि ।
षड्विधबन्धकस्य भगवन् ! सरागछद्मस्थस्य कति परीषदाः प्रज्ञप्ताः १ गौतम ! चतुर्दश परीषहाः प्रज्ञप्ताः । द्वादशं पुनः वेदयते । यस्मिन् समये शीतपरीषदं वेदयते न तस्मिन् समये उष्णपरीषहं वेदयते, यस्मिन् समये उष्णपरीषद्दं वेदयते न तस्मिन समये शीतपरीषदं वेदयते । यस्मिन् समये चर्यापरीषदं वेदयते न तस्मिन् समये शय्यापरीषहं वेदयते, यस्मिन् समये शय्यापरीषदं वेदयते न तस्मिन् समये चर्यापरीषदं वेदयते ।
नवमोऽध्याय:
एकविधबन्धकस्य भगवन् ! वीतरागछद्मस्थस्य कति परीषदाः प्रज्ञप्ताः १ गौतम ! एवं चैव यथैव षड्विधबन्धकस्य । एकविध - बन्धकस्य भगवन् ! सयोगिभवस्थकेवलिनः कति परीषदाः मज्ञप्ताः १ गौतम ! एकादशपरीषदाः प्रज्ञप्ताः नवं पुनः वेदयते । शेषं यथा षड्विधबन्धकस्य ।
अबन्धकस्य भगवन् ! योगिभवस्थकेवलिनः कति परीषदाः मज्ञप्ताः १ गौतम ! एकादश परीषहाः प्रज्ञप्ताः, नवं पुनः वेदयते । यस्मिन् समये शीतपरीषदं वेदयते न तस्मिन् समये उष्णपरीषहं वेदयते, यस्मिन् समये उष्णपरीसहं वेदयते न तस्मिन् समये शीतपरीषदं वेदयते । यस्मिन् समये चर्यापरीषदं वेदयते न तस्मिन समये शय्यापरीषहं वेदयते, यस्मिन् समये शय्यापरीषदं वेदयते न तस्मिन् समये चर्यापरापहं वेदयते ।
प्रश्न
-
- भगवन् ! कौन २ सी परीषद ज्ञानावरणीय कर्म में आती हैं !
उत्तर -गौतम ! दो परीषह आती हैं – प्रज्ञापरीषह और ज्ञानपरीषह ।
प्रश्न
उत्तर
-
—
-भगवन् ! वेदनीय कर्म में कौन सी परीषह ली जाती हैं।
-
- हे गौतम! ग्यारह परीषह ली जाती हैं - पंच आनुपूर्वी ( क्षुधा, तृषा,