________________
२०६ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
-
संगति - परीषह सेवन दो प्रयोजन से किया जाता है-एक, मार्ग से च्युत न होने
-पीछे न हटने के लिये तथा दूसरा, निजरा के लिये। क्यों कि भली प्रकार सहन करने वाले के निर्जरा होती है।
साशीतोष्णदंशमशकनारन्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि
बावीस परिसहा पण्णता, तं जहा-दिगिंछापरीसहे १, पिवासापरीसहे २, सीतपरीसहे ३, उसिणपरीसहे ४, दंसमसगपरीसहे ५, अचेलपरोसहे ६, अरइपरीसहे ७, इत्थीपरीसहे ८, चरिआपरीसह ६, निसीहियापरीसह १०, सिज्जापरीसह ११, भक्कोसपरीसहे १२, वहपरीसहे १३, जायणापरीसह १४, अलाभपरीसह १५, रोगपरीसहे १६, तणफासपरीसहे १७, जल्लपरोसहे १८, सकारपुरकारपरीसहे १६. पण्णापरीसहे २०, अण्णाण परीसहे २१, दंसणपरोसहे २२ ।
समवायांग समवाय २२. छाया- द्वाविंशतिपरीषहाः प्रज्ञप्ताः, तद्यथा-१ क्षुधापरीषहः, २ पिपासा
परीषहः, ३ शीतपरीषहः, ४ उष्णपरीषहः, ५ दंशमशकपरीषह, ६ अचेलपरोषहः,७ अरतिपरीषहः, ८ स्त्रोपरीषहः, ९चर्यापरिषहः, १०निषद्यापरीषहः, ११शय्यापरीषहः, १२आक्रोशपरीषहः १३वधपरीपहः, १४ याचनापरीषहः, १५ अलाभपरीषहः, १६रोगपरीषहः, १७ तृणस्पर्शपरोषहः, १८ जल्लपरीषहः, १९ सत्कारपुरस्कारपरीषहः, २० प्रज्ञापरीषहः, २१ अज्ञानपरीषहः, २२ दर्शनपरीषहः ।