SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०२ ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्षय : . उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः। ९, ६. दसविहे समणधम्मे परणत्ते, तं जहा-खंती १ मुत्ती २ अजवे ३, महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए . बंभचेरवासे १०। समवायांग समवाय १०. छाया- दशविधः श्रमणधर्मः प्रज्ञप्तः, तद्यथा-शान्तिः मुक्तिः आर्जव: __ मार्दवः लाघवः सत्यः संयमः तपः त्यागः ब्रह्मचर्यवासः । भाषा टीका - श्रमणों का दशप्रकार का धर्म कहा गया है - उत्तमशान्ति (क्षमा) मुक्ति (भाकिंचन्य ), आर्जव, मार्दव, लाघव (शौच ), सत्य, संयम, तप, त्याग (दान ), और प्रमचर्य से रहना। अनित्याशरणसंसारकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः। __ मणिचाणुप्पेहा १, असरणाणुप्पेहा २, एगत्ताणुप्पेहा ३, संसाराणुप्पेहा ४।। स्थानांग स्थान ४, २०१, स० २४७. अण्णत्ते [अणुप्पेहा ] ५-अन्ने खलु णातिसंजोगा अन्नो अहमंसि। असुइअणुप्पेहा ६। सूत्रकृतांग श्रुतस्कंध २, अ० १, सू० १३. इमं सरीरं अणिचं, असुइं असुइसंभवं ।
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy