SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः मिथ्यादर्शनाऽविरतिप्रमाद कषाययोगा बन्धहेतवः । ६, १. पंच आसवदारा पण्णत्ता, तं जहा -मिच्छत्तं अविरई पमाया कसाया जोगा । समवायांग, समय ५. छाया- पञ्च स्रवद्वाराणि प्रज्ञप्तानि तद्यथा - मिध्यात्वमविरतिः प्रमादाः कषायाः योगाः । भाषा टीका - आस्रव के द्वार पांच बतलाये गये हैं- मिध्यात्व, अविरति, प्रमाद, कषाय और योग । सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्ग लानादत्ते स बन्धः । जोगबंधे कसायबंधे । समवायांग समवाय ५. दोहिं ठाणेहिं पापकम्मा बंधंति, तं जहा - रागेण य दोसे य लोभे य । दोसे दुविहे य। रागे दुविहे पण्णत्ते, तं जहा - माया पण, तं जहा- कोहे य माणे य । ', ८, २. छाया स्थानांग स्थान २, उ०२. प्रज्ञापना पद २३, सू० ५. योगबन्धः कषायबन्धः । द्वाभ्यां स्थानाभ्यां पापकर्माणि बध्नन्ति, तद्यथा - रागेण च द्वेषेण च । रागः द्विविधः प्रज्ञप्तः, तद्यथा - माया च लोभश्च । द्वेषः द्विविधः प्रज्ञप्तः, तद्यथा- क्रोधश्च मानश्च
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy