SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः [१३१ पाणुणं च गहणं पवत्तति । गहणलक्खणे णं पोग्गलस्थिकाए । व्याख्या प्रज्ञप्ति शतक १३ उद्दे० ४ सूत्र ४८१ छाया- धर्मास्तिकायः जोवानां आगमनगमनभाषोन्मेषमनःयोगाः वाग्यो गाः काययोगाः ये चाप्यन्ये तथाप्रकाराः चलाः भावाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते। गतिलक्षणः धर्मास्तिकायः। अधर्मास्तिकायः जीवानां कि प्रवर्त्तते ? गौतम ! अधर्मास्तिकायः जोवानां स्थाननिषीदनत्वग्वर्तनमनसश्च एकत्वीभावकरणता ये चाप्यन्ये तथाप्रकाराः स्थिराः भावाः सर्वे ते अधर्मास्तिकाये सति प्रवर्तते। स्थितिलक्षणोऽधर्मास्तिकायः। आकाशास्तिकायः भगवन् ! जीवानामजीवानाञ्च किं प्रवर्तते ? गौतम ! आकाशास्तिकायः जीवद्रव्याणाश्चाजीवद्रव्याणाश्च भाजनभूतः एकेनापि असौ पूर्णः द्वाभ्यामपि पूर्णः शतमपि माति। कोटिशतेनापि पूर्णः कोटिसहस्रमपि माति ॥१॥ अवगाहनालक्षण: आकाशास्तिकायः। जोवास्तिकायः भगवन् ! जीवानां कि प्रवर्तते १ गौतम ! जीवास्तिकायः जीवान् अनन्तानां आभिनिबोधिकज्ञानपर्यवानां अनन्तानां श्रुतज्ञानपर्यवानां एवं यथा द्वितीयशते अस्तिकायोई शके यावत् उपयोगं गच्छति, उपयोगलक्षणः जोवः । “जीवो अनन्तानां प्राभिनिबोधिकज्ञानपर्यवानां एवं श्रुतज्ञानपर्यवानां अवधि० मनःपर्ययज्ञानप० फेवलज्ञानपर्यवानां मत्यज्ञानप० श्रुताज्ञानप० विभंगज्ञानप० पशुदर्शनपर्यवानां अचक्षुदर्शनपर्यवानां अवधिदर्शनपर्यवानां केवलदर्शनपर्यवानां उपयोगं गच्छति ।" जीवः उपयोगलक्षणः । ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च । पुद्रगनास्तिकायः पृच्छा ? गौतम ! पुद्गलास्तिकायः जीवाना
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy